पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

332 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १६, सू १७ 2 (भा) माहवनीयाभिमश्रणम् | अभिकल्पनम् । नाघारसमिधौ न विवृती दोहासादनं वेदस्य च । सामिधेन्य उपवाजनम् । नाघारादय आहुतयः । नास्ति प्रवर । न सुगादापनं होतु । प्रचर्य दोहाभ्यां नान्वाहार्यः * ऋत्विजां सति बाहुल्ये सत्यपि चोदिते दक्षिणादानस्य चोत्कर्षात् तत. परिधिप्रहरणम् । पवित्राभ्यां संस्रावणम् । तूष्णीं बर्हिष्प्रहरणम् । ' न वेदस्तरणम् | ब्रह्मा निष्क्रामति । न यजमानभागः । न युनक्त न विमुञ्चति । विष्णुक्रमादि याजमानं प्रधानसस्कारत्वात् । श्वोमूते सर्व यथाप्रकृति ॥ 3 4 [ अत्र विषये उपदेशपक्ष:] उपदेशो ने मा बर्हिः । केवल प्रात्रासादनम् । ब्रह्मवरणम् । (वृ) भागा इति ॥ सामिधेन्य-होतुः – प्रयाजाभावात् । प्रचर्य दोहभ्याम् - संस्रावणम् – औदुम्बराभ्यां सस्राव- - तूष्णीं-दस्तरणम् – उत्तरत्र कार्यसभवात् । ब्रह्मानिष्क्रामति न यजमानभागः- सर्वहुतत्वात् । 6 " विष्णुक्रमादि- संस्कारत्वात् – प्रधानकर्तृसंस्कारत्वात् । श्रोभूते सर्व यथाप्रकृति – एवमन्तः केषांचित्पक्ष । - उपदेशो नेमावर्हिः -- तयोरपि सर्व करणार्थतया साधारण- त्वात् साधारणनामुत्कर्षपक्षे रात्रौ तयोर्निवृत्तिः || केवलं पात्रासादनम् – औदुम्बरप्रात्रासादनम् । 1 विधृतिदोह - ख 2 ऋत्विजामनतिबाहुल्ये (मु रा ) 3 न लेपस्तरणम् - घ I न वेदिस्तरणम् (मु. रा ) II 4 इद घ - पुस्तके न दृश्यते 6 बर्हिषी (मु रा ) 8 विष्णुक्रमादि यथा प्रकृति इति मूले व्याख्याने च पाठ. -ख. ग. 7 सर्वकरणार्थ- समानकेषाचित् इति , -क.