पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

333 खं १६, सू. १७.] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्रे पञ्चम पटल- (भा) अभिमर्शनम् प्रोक्षणम् दोहासादनम् ततो यागं कृत्वोपरमः । पुनश्श्वोमूते सर्वम् । अधिकं कुर्वन्नामेयादीना प्रयोग दर्शयति । आज्यभागाभ्या प्रचर्य रात्रौ प्रचार | आग्नेयेन प्रचर्य श्वोभूते । इहा - श्रावयेत्येव लभ्यत इति केचित् । पूर्वगता ब्राह्मणा नापरेणाहवनीयं गच्छन्तीत्युपदेश. || पवित्रे कृत्वा - अभिमर्शनम् – पात्राणाम् । प्रोक्षणम् – समार्ग कृत्वा पात्रयोः । दोहासा-र्शयति–प्रथमपक्षे रात्रौ कृतादधिकं श्वोभूते कर्तव्य- मुपदिशन्नामेयेन च पुरोडाशेनेत्यामेयादांना प्रयोग दर्शयतीति । एतदेव विवृणोति— - आज्यभागाभ्या आज्यभागाभ्यां–श्वोभूते-अयमभिप्राय - प्रचर्येत्येतत्सूत्रमपकर्षपक्षे, रात्रावाज्यभागान्ते दोहयोः प्रचार ॥ आग्नेयेन प्रचर्यश्वोभ्रूते – श्वोभूते आग्नेयेन प्रचर्य दोहयोः प्रचार, इतरथा आज्यभागाभ्यामित्येतदनर्थकम् ॥ - इह श्रावयेत्येवलभ्यत इति केचित् – आश्रावयेन्द्रं यजेति पाठात् ।। 2 पूर्वगता त्युपदेश – अपरेणाहवनयं 2 अतिक्रमणस्याविधा- नात् आहवनीयमग्रेण दक्षिणत प्रविष्टाना आश्रावणातर काल मुपो- त्थापनमात्रमित्युपदेशः । स्वपक्षस्तु अध्वर्युकार्यकरत्वात् तद्वदति - क्रमणमिति ॥ 1 न कृत्वोपरम ~ख ग 2 य इति आक्रमणस्या-क यमाक्रमणस्या (मु. रा ) 8 मुपोत्थानमात्र - क. घ