पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

334 (भा) (सू) (सू) (सू) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १७, सूं. ४ उपवीतविधिः श्रौतप्रायश्चित्तार्थः ॥ 2 यावत्यः कुम्भ्यस्तावन्तो ब्राह्मणा दक्षिणत 3 उपवीतिनः उपोत्थाय कुम्भीभ्यः पात्राणि पूरयित्वा तैरध्वर्युं जुड़तमनुजति ॥ १ ॥ २९ ॥ ॥ ६३५ ॥ 4 ^ स्विष्टकृद्भक्षाश्च न विद्यते || २ ||३०||६३६॥ [स्विष्टकृद्भक्षे दोहे च विशेषः] 'विद्यन्ते स्विष्टकृद्भक्षा ॰ आग्नेयस्य ; दोहास्तु सर्वहुताः । " समानमत ऊर्ध्वम् सन्तिष्ठते साकंप्रस्थायीयः 7 ॥ ३ ॥ ३१ ॥ ६३७ ॥ 8 ' दाक्षायणयज्ञेन सुवर्गकामः ॥ ४ ॥ ३२ ॥ ॥ ६३७ ॥ (सू) 9 (बू) उपवीतविधिः श्रौतप्रायश्चित्तार्थः -- यज्ञोपवीती प्रदक्षिणं दैवानि ' कर्माणि करोतीति प्राप्तस्य पुनर्वचनात् यदि यजुष्ट इति प्रायश्चित्तार्थम् । इह विधानाभावे नियमातिक्रमे 1" यदस्मिन्नित्यादि स्मार्तप्रायश्चित्तार्थं भवति ॥ 8 यज्ञोपवीतिन 1 र्थम् - घ 2 यावत्य कुम्भ्य इति विशेषणमसमासार्थ ब्राह्मणानाम् । ते चर्त्विजोऽभिप्रेता अधिकारात् । अध्वर्यु जुह्वतमिति लिङ्गाच (रु) इत्यर्थ । अथवा उपवीतिनो दक्षिणत उपोत्थाय न त्वपरेणाहवनीयमतिक्रम्येत्यर्थ । उपवीतवचनमुत्तरीयनियमार्थम् । मा भूत्सूत्रविकल्प । अथवा सूत्रमेवोपवीतार्थ इति कर्मार्थ वा द्वितीयमुपवीतं विधीयते बोधायनोक्ते (रु) 4 दोहानामिति , शेष । तेन दोहा सर्वहुतानि भवन्तीत्युक्तं भवति (रु). 5 विद्यते - ग. विवृण्वते - घ 6 द्रक्षण अमे. 7 समान ऊर्ध्व-ख 8 दाक्षायणेन दृष्टो यज्ञ । कर्मधारय इति केचित् तन्न शोभते, दाक्षायणत्वनाम्नो विशेषणस्याप्रसिद्धे । यज्ञो दाक्षायणस्येति मानवचनात् सार्वसनियज्ञ इत्यादिभिर्वैरूप्यायोगाच्च । सोऽपि दर्शपूर्णमासयोर्गुणविकार । कर्मान्तर मित्येके । कात्यायनेनाप्युक्तम् (रु) तिप्राप्तस्य - घ. 10 चनात् इह विधाना-क. घ 11 तिक्रमे चामन्यस्मिन्नियादि-घ तिक्रमे चान्यस्मिन्नित्यादि क 8 दैवानी-