पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १७, सू ६] आपस्तम्बश्रौतसूत्रे तृतीयप्रने पञ्चम पटल. 335 द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत ॥ ५ ॥ ॥ ३३॥ ६३६ ॥ (स्) आग्ने योऽष्टाकपालोऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्याम् | आग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्याम् । आग्नेयोऽष्टाकपाल ऐन्द्राग्न एका- दशकपालः पूर्वस्याममावास्यायाम् | आग्नेयोऽष्टा- कपालो मैत्रावरुण्यामिक्षा द्वितीयोत्तरस्याम् ॥ ।। ६ ।। ३४ ।। ६३९ ॥ [उपांशुयाजविरहस्तद्धेतुश्च] (भा) दाक्षायणयज्ञे नोपाशुयाज आग्नेयादीनामनुक्रमणात् ॥ [अत्र असोमयाजिनोऽग्नषोर्मायोऽस्ति ] असोमयाजिनोऽप्यग्नीषोमीयः पुनर्विधानात् । दध्येव द्वितीयम् ॥ [अत्राग्नीषोमीये दधितद्धर्माः तत्र विशेषश्च] तच 2 स्थानादेकदेवतात्वाच्चोपाशुयानावकार ॥ [दाक्षायणयशेऽभीषोमीये प्रमाणम्] (वृ) असोमया - पुनर्विधानात् – दाक्षायणयज्ञे तथैवमुत्तर यथा- देवतमित्युक्ताग्नीषोमाभ्यामिति पौर्णमास्यामिति पुनर्विधानाञ्च ॥ पौर्णमासी [अत्राग्नीषोमीये दधितद्धर्मप्राप्तयादि विशेषोपपत्तिः] दध्येव याजविकारः द्वे पौर्णमास्याविति कर्मणोऽभ्यासविधानात् ऐन्द्रं दधीति सान्नाय्य प्रत्यभिज्ञानेऽपि पौर्ण- द्वितीयस्योपांशयाजकर्मणोऽभ्युदयेष्टिवत् मास्या द्रव्यदेवतान्तर- विधानम् ; द्वितीयदेवतात्वाच्च ॥ 1 अत्र पुनर्विधानादसोमयाजिनोऽपि ब्राह्मणस्याग्नीषोमीय पुरोडाशो भवति । सन्नयतोऽप्यैन्द्राग्नस्सान्नाय्य च । नित्यमैन्द्रं च तत्सर्वेषाम् । तथा शृतं चोषाशु- याजश्व न भवत सर्वहविषा पुनरनुक्रमाणात् । आमिक्षामग्रे व्याख्यास्यति (रु) 2 स्थानापन्नत्वादेकदेवतत्वा-घ. ,