पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभाग खं १७, सूँ ६ ] आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने पञ्चम पटल [सान्नाय्ययागेऽत्र नोपांशुयाजविकृतप्रयोगः] (भा) पूर्णमासे सनयेदिति वचनात्सान्नाय्यप्रधानस्योभयत्र आग्नेयवत् । तत्र दध्येव नियम्यते । महेन्द्रयाजिनोऽप्यैन्द्र एव समा. नानात् । न च तस्यामावास्यत्वम् यथा पौर्णमास्यामाग्नेयस्य । अय- मेवोपदेशः । 1 सनयतोऽपि भवत्यैन्द्राम । उभयविकार 2 आमिक्षेयं द्वितीयेति वचनात् । सान्नाय्यविकारामिक्षा न (घ) सान्नाय्या पूर्वान्निर्वापा(पणा)दयस्त्वर्थलोपान्निवृत्ता' । इह तस्यौ- षधगुणत्वात् क्रियन्त एवेति ॥ वैश्वदेव्या । पूर्णमासे -स्योभयत्र विभागः - अस्मच्छाखोतपक्ष उच्यते- सान्नाय्ययागयो. कालद्वये विभज्य विधान न स्थानादुपांशुयाजस्य विकृतप्रयोगविधिः ॥ 4 आग्नेयवत् – यथोभयत्राभेयविधि । तत्र दध्येव नियम्यते - पूर्णमासे । - महेन्द्रयाजिनोऽप्यैन्द्र एव समानानात् – शाखान्तरे । न च तस्यामावास्यत्वम् सान्नाय्यत्वेऽप्यैन्द्रसान्नाय्यस्य पौर्णमासीकरणत्वेन विधानात् || यथा पौर्णमास्यामाग्नेयस्येति – अमावास्यासबन्धिनोऽप्यामे- यस्य पौर्णमास्यन्वयेऽपि यथा नामावास्यत्वम् ॥ अयमेवोपदेश इति – अस्मच्छाखो तो ऽयमेव पक्ष उपदेश- पक्षः । अस्मिन् 'पक्षे नोपांशुषर्मा हुतानुमत्रणादयः ॥ सान्नाय्य – वैश्वदेव्याः – सान्नाय्यस्य स्वधर्मयुक्तस्य कथ- चिहृव्यदेवताविकृतस्योपदेशात् । अतो न वैश्वदेव्यामिक्षाषर्माः प्रसू- - मयादय ॥ 1 असंनयतोऽपि - ग. 2 आमिक्षेह द्वितीयेति-घ (मु रा ) 4 नं स्थानाहूव्यद्वारत्वादुपा-ख· ग 5क्ष उपाशु - ख ग. SROUTHA VOL. I. 337 3 8 सान्नाय्यत्वात्पूर्व- 22