पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

338 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) वाजसनेयिवचनातृ वाजिनेज्या भवति ॥ (सू) 'व्यावृत्काम इत्युक्तम् ।। ७ ।। ३५ ।। ६४० ॥ (भा) व्यावृत्कामः – पाप्मना पृथक्तूमिच्छन् । क्षुरपवि. - क्षुरधारा । ताजक् – तस्मिन्नेव काले | पल्पूलन- समर्दनम् । पौर्णमास्याममावास्यायां - प्रधानानि यानि तानि पुन पुन दाक्षायण इत्ययनशब्देन । [अनुतनिषेधे विषयादिः] अनृतवचनप्रतिषेध क्रत्वर्थ । तस्य ' चातिक्रमेऽन्तरितप्रायश्चित्तम् । · 1 (वृ) वाजसने भवति – स्यामुत्तरस्यामिति पञ्चदशीप्रतिपदोर्विधिः ॥ वैश्वदेव्यामिक्षाधर्मत्वाभावेऽपि अत्र पूर्व- [ख १७, सुं ७ व्यावृत्कामः क्षुरधारा पापपृथ' करण सुशक करोतीति । -" क्षुरस्येव धारा क्षुरधारा । - ताजक् तस्मिन्नेव काले--पुण्यो भवति पापनिवृत्तेः । प्रवा- मीयते क्षुरतुल्यत्वात् तत्सपर्क गच्छेदामरणापत्ते । सर्वस्वारवद्य- स्याभिलषित मरण तस्य भवति ॥ 7 9 पल्पूलनं संमर्दनम् – " शोषनद्रव्ये "णोषादिना । 11 पौर्णमास्या – याम् – विधानात् । प्रधाना - निशब्देन —– अभ्यासावगते । – अनृतवचन - तेषां समुच्चय : - पुरुषापराधे श्रौतस्मार्तसमुच्चयात् । 1 व्यावृत्काम एतेन यजेत इत्यादि ब्राह्मणोक्तमप्यनुसन्धातव्यमित्यर्थ । व्या त्काम समानेभ्य आत्मनो व्यावृत्तिमीप्सु । क्षुरपत्रि - असिधारा | ताजक् सद्य । पल्पूलनं– अश्मादिभिर्विना हस्तादिभिर्मर्दनेन शोधनम् (रु) 2 या वा प्रधानानि- घ. 3 चातिक्रमणे-घ 4 पापापृथ-क 5 करण करोतीति क्षरस्य धारा क्षुरधारा- 'क्षुरस्य धारा-घ 7 गच्छेदात्ममर-क दान्मर - ख ग घ. 8 स्वरादि- द्रव्यस्याभिलक्षितम् ? - ख. ग सुरवन्द्यस्याभिलषितम् (मु रा ) 9 शोधनं ? द्रव्या- दिना-क 10 णोपाधिना (मु रा ) 11 पौर्णमास्याशब्देन - घ 6. -क घ