पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे तृतीयप्रश्ने पञ्चमटल 339 (भा) 1 व्रातपत्याहितामिकालस्य त्रिरात्रमक्षीराक्षारादि तेषां समुच्चय | केचिदुत्तरमेव पूर्वस्य निवृत्ति | दषि यजमानभागस्य अर्धमासपानं केचित् स एतमर्धमासमिति लिङ्गात् ॥ 2 (सू) ऋत्वे वा * जायामुपेयात् ।। ८ ।। ३६ ।। ६४१ ॥ खं १७, सू ८ ] ८ (भा) ऋत्वमार्तव तत्र " जायते सा जाया || [जाया शब्दार्थ.] सवर्णाया & उपगमनम् । 3 यस्यामधिकृतो (वृ) केचिदु - निवृत्तिः --'अक्षीराक्षारालवणभोजन स्मार्तप्रायश्चित्त- मेव । न पूर्वावस्थागतम् । उत्तरा श्रमिण पूर्वाश्रमधर्मनिवृत्तिवत् ।। दधियज - लिङ्गात्स एतम मास सघमादं देवैस्सोम पिब- तीत देवैस्सहार्घमास सोमसंस्तुत सान्नाय्यपानानिर्देशाव : ऐन्द्रे " दधान यजमानभाग प्रभूतमवशिष्य भक्षयेत् यावदमावास्या कर्म । सान्नाय्ये च सोमशब्दो निर्दिश्यते सोम. खलु वै सान्नाय्यमिति || [विधेस्तात्पर्यम्] च ऋत्वमा गमनम् – व्यावृत्काम इत्युक्तमिति निर्दिष्टब्राह्मणे न स्त्रियमुपेयादिति निषिद्धम्य ऋतुकाले विकल्प विधीयते ।। [भाष्योत जायापदार्थे मानं उपपत्तिश्च] यस्या - जाया — सवर्णा । तथाहि -- जायायास्तद्धि जायात्व यदस्या जायते पतिः । आत्मोत्पत्तिनिमित्तानिन्द्याववाहप्राप्तपत्नीवच नत्वाज्जा या शब्दस्य 6 अतश्च असुर्यश्शूद्र इति ब्राह्मणवचनादासुर- इति सवर्णवचनता । 1 व्रातपत्यादि आहिता (मु रा ) 2 महिषीम् । अत्र दर्शपूर्णमासव्रतवत् कर्मकालान्येतानि व्रतानीत्युक्ता, तेन मन्यामहेऽन्नरालकालव्रतानि यथा चातुर्मास्ये इति कात्यायन (रु) 2 विधीयते यस्यामधिकृत - ख. ग 3 यामुपगमनम्- 6 अक्षारलवण ( मु. रा ) 7 सोमसमसस्तुत -ख ग घ 4 यजति - ग घ 8 ऐन्द्र दधि - ख ग 9 शब्दस्य । असु-घ १ 22*