पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रौतसूत्रे तृतीयप्रश्ने षष्ठ पटल दरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामी- त्यसं' म्लेन्त्याऽ'पिगिरति ॥ ७ ॥ १५ ॥ ६६० ।। एकोनविंशी खण्डिका ख २०, सू २ ] (सू) 347 3 (भा) सावित्र प्रतिगृह्णाम्यन्त । आदद इति द्वितीय । एवमनयो- रन्यत्रापि पाठात् । असम्लेन्त्य - असस्पर्शयन् दन्तोष्ठाभ्याम् || (सू) या अप्स्वन्तर्देवतास्ता इद शमयन्तु स्वाहा- कृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यव नीया- चम्य घसीना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेश- मभिमृशति ॥ १ ॥ १६ ॥ ६६१ ॥ [अभ्यचनयनमन्त्रोच्चारणव्यवस्थातद्धेतू ] (मा) अभ्यवनयनम् - ' अन्तर्नयन प्राशित्रस्याद्भिर्हदयदेशे। उच्छिष्टे- नैव उत्तरत्राचमनविधानात् ॥ (सू) 6 वाङ्य आसन्निति " यथालिङ्गमङ्गानि ॥२॥ ।। १७ ।। ६६२ ॥ (वृ) उच्छिष्टेनैव – मन्त्रोच्चारणम् || 1 म्लत्याऽपि – क ख असम्लेत्य प्राशित्र दन्तैरन भिमृद्य । (रु) 2 अपि- गिरीत - निगिरति (रु) एवमन्तयोरन्य- कघ II 3 एवमन्तयोस्तयोरन्य (मु रा ) I एवमन्त्रयोरन्य ख ग III 4 नीयमाचम्य - ख एवाद्धि प्राशित्र अभ्यवनीय आन्त नीत्वा तत आचामात (रु) –ग I. अन्तर्निनयनम् ( मु पु ) II मन्त्रेणाङ्गानि स्पृशति' इत्यधिकम् (मु रा ) उच्छिष्ट 5 अन्तर्निधनम् " ' अत्र, 'मन्त्र यलिश वर्तते तल्लिङ्गेन