पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

348 (सू) (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 'अरिष्टा विश्वानीत्यवशिष्टानि ।।३।।१८।। ६६३|| प्रक्षाल्य प्राशित्रं पूरयित्वा दिशो जिन्वेति पराचीनं 2 निनयति ।।४।। १९ ।। ६६४ ॥ [निनयने विशेष:] पराचीनमनिवर्तयन् मुखेन पुरस्ता नयति ॥ मां जिन्वेत्यभ्यात्मम् ।। ५ ।। २० ।। ६६५ ।। [अभ्यात्मनिनयनप्रकारः] (भा) मा जिन्वेति आत्मन उपरि || (सू) 4 पुनर्गृहीत्वा शेषमित्यवचनात् । अभ्यात्मम्- [खं २०, मू ६ यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य 6 ' नास/स्थिते भक्षयति ।। ६ ।। २१ ।। ६६६ ॥ [ब्रह्मभाग भक्षणकालः तत्प्रमाणं च] (भा) संस्थिते भक्षणमाध्वर्यवे | सन्तिष्ठेते दर्शपूर्णमासौ इति तत्रो- । तत्वात् ॥ [अभ्यात्मपदार्थः] (वृ) आत्मन उपरि – हृदयदेशाभिमुखम् ॥ [भक्षणकाललाभः भाष्याभितार्थविशेषश्च] संस्थिते भक्षणमाध्वर्यवे-खण्डसंस्थास्वपि न ब्राह्मणतर्पणान्ते ॥ सन्तिष्ठेते--तत्रोक्तत्वात् – आध्वर्यवसमाप्ताबुतत्वात् । 7 - " तेन सह विकल्पनात् । सस्थान्तराणां च तस्य चर्खियात्र- व्यापारसमाप्तिपरत्वात् निष्क्रमणात्पूर्व प्राशनम् वचनात् || 1 इत्यरिष्टा-क. विश्वशब्दोऽत्र सामर्थ्यात् अवशिष्टविश्वाङ्गाभिधायीत्यर्थ. 2 पराचीनमेकप्रयत्नेन निनयति (रु) 3 न्निनयति - घ (रु). गृहीत्वा 5 अपर पूरयित्वेति कल्पान्तरवचनाञ्च 8 न कपालविमोचनात्पूर्वम्, तत्र सस्थावचनात् (रु) दित्यन्तो ग्रन्थ क – पुस्तके न दृश्यते. 4 पुनरपो इति हेत्वन्तरमप्युक्तम् (रु) एतदादि वचना-