पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख २०, पू १० ] आपस्तम्बश्रौतसूत्रे तृतीयप्रश्लेषष्ठ पटल (सू) (भा) ( सू) (सू) 1 ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा माहि- सीरहुतो मा शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्न- मभिमृशति ॥ ७ ॥ २२ ।। ६६७ ।। [अभिमर्शनप्रैषयोः कर्ता] अभिसृष्टेऽन्वाहार्ये ब्रह्मणा यजमानेन च प्रैषोऽध्वर्युणोच्यते । 2 ब्रह्मन् प्रस्थास्याम इत्युच्यमाने देव सवितरे- तत्ते ग्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपति पाहि स मां पायों प्रतिष्ठेति प्रसौति ॥ ८ ।। २३ ।। ६६८ ।। 'भूमिभूमिमगान्माता मातरमप्यगात् । भृयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किञ्च यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ।। ९ ।। २४ ।। ६६९ ।। [भिन्नाभिमन्त्रणे विशेषः] (भा) मृन्मये भिन्नेऽभिमन्त्रणं समुच्चीयते ॥ (सू) ‘ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्रणो यक्ष्य- भिवस्यो अस्मान् सन्नस्स्सृज सुमत्या वाजवत्येत्या- [ भाष्योक्तसमुच्चयविवरणम् ] मृन्मये चीयते – मत्रैक्येऽप्युभाभ्यां प्रयोक्तव्यम् । 349 4 (वृ) 2 (रु) 1 विकृतिषु दक्षिणानेकत्वे ब्रह्माण ब्रह्माण स्थ इत्यादि यथार्थमूहो द्रष्टव्य ' प्रसवस्य इह पुनर्वचन ब्रह्मन् प्रस्थास्थाम इति बहुवचनेनामन्यत प्रतिष्ठेत्येकवचनेन प्रसव पूर्वजपस्य वर्धयत्वमित्यनुषङ्गलोपश्च यथा स्यातामित्येव मर्थम्, अन्यथा हि विपरीत प्रयोगो भवेत् (रु). 3 अनेनाभिमन्त्रितं अनेनैवापोऽ- म्यवहरत्यध्वर्यु अप्सु प्रक्षिपेदित्यर्थ (रु) 4 कपालविमोचनान्ते दिवो भागोऽ- सीति ब्रह्मभाग प्राश्य आचम्य अयाडग्निरित्यृच प्रणो यक्षीति यजुषाऽपि उपस्थाय येन मार्गेण प्रविष्ट तेन मार्गेण प्रतिनिष्कामति (रु)