पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T 352 (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्ति सहित धूर्तस्वामिभाष्यभूषिते अथ तुरीयः प्रश्नः . [खं १, सू . याजमानं व्याख्यास्यामः ॥ १ ॥ १ ॥ ६७२ ॥ यजमानस्य कर्म याजमानम् ॥ यजमानस्य ब्रह्मचर्यं 'दक्षिणादानं 'द्रव्यप्रकल्पन कामानां कामनम् ॥ २ ॥ २ ॥ ६७३ ॥ 4 [द्वितीययजमानशब्दफलम् ] (भा) पुनर्यजमानग्रहणादयजतो मा भूवन्निमे घर्मा इति ॥ अथ तुरीयः प्रश्नः [अयजत इति भाष्यभावः] 5 (बृ) पुनर्यजमान - धर्मा इति – यजमानस्य ब्रह्मचर्यमिति पुनर्य- जमानग्रहणात् प्रक्रान्तयागस्यैते ब्रह्मचर्यादयो घर्मा इति ॥ 1 'तत्प्रसङ्गात् क्वचित्पत्नीकर्मापि । यजमानयोर्वा कर्म याजमानम् । उपहूतेयं यजमानेत्यादौ पत्नयामपि यजमानव्यपदेशोपलम्भात् (रु) 2 ऋत्विक्पारक्रय 3 (रु) द्रव्य कल्पनम्-क 4 ब्रह्मचर्यादिचतुष्टय अविशेषेण चोदितमपि सर्वत्र यजमानस्यैव भवति न विजाम् । वचनादृत्विजामपि भवति, यथा यदि कामयेता- ध्वर्युरित्यादि । तथा च यावदुक्तमेव कर्म पत्नयास्सर्वत्रेति न्यायविद । यावदुक्त पत्नथा कर्माणि ब्रह्मचर्यं जपश्चेति सत्याषाढ । भरद्वाजस्तु आत्म सस्कारा वपनवर्ज पलया इति (रु) ं अत्र, – व्याख्यास्याम प्रतिपादयिष्याम इत्यधिकं (मु. रा). 5