पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १, सू २ ] (lt) आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [द्वितीयं प्रयोजनम् ] यजमानाया वा अवचनात् ॥ [तृतीयं प्रयोजनम्] नियमा ब्रह्मचर्यादयो य एतस्मिन् प्रकरण उच्यन्ते ते यजमान- स्यैव भवन्ति । आध्वर्यवो वेद इति समाख्यानादध्वर्यो' प्राप्ता. ; यजमानस्यैव भवन्ति नाध्वर्योः । लोके फलसयुक्तस्यैवोपवासादीनि । [तृतीयप्रयोजने औचित्यं शाखान्तरसमानन्यायता च] अन्यस्मिन्नपि वेदे नियमा यजमानस्यैव ॥ [भाष्योक्तद्वितीयप्रयोजनोपपत्तिः] 1 यजमा-चनात्- अथवा पत्नया यावदुक्तधर्मत्वात् ब्रह्मचर्या- दीनामविधानान्निवृत्तत्वात् पुरुषस्यैव नियमा इत्येवमर्थ वा पुनर्वचनम् । ननु यजमानस्य ब्रह्मचर्ये कथ पत्नयास्तदभाव: 2 व्रत्येऽहनि स्त्रीगमन- निमित्ता व्रातपती यजमानस्यैव यथा स्यादिति चेत् ; न, तस्या अपि सहाधिकारादविशेष ; उच्यते ,—यदा त्वनपत्या पत्नयृतुस्नाता तदा 2 देवरेण तन्निमित्ता व्रातपतीति || , 353 [भाष्ययोजना] नियमा भवन्ति यद्यपि, आध्वर्यवो प्राप्तः – तथाऽपि ;- यजमा – ध्वर्योः - इत्येवमर्थं पुनर्वचनम् । [तृतीयप्रयोजने औचित्यविवरणम्] लोके - दीनीति – फलार्थिन फलसिद्धये योग्यत्वाय ब्रह्मचर्या दिनियमा' ॥ [शाखान्तरसमानन्यायोपपादनम्] अन्यस्मिन्नपि–स्यैव – ऋक्सामवेदयोरप्युक्ता । फलार्थित्वा- हतावुपेयादेव। यस्य व्रत्येऽहन्निति प्रकृत्य यदा त्रिरात्रीणा स्यादथैनामु- पहयेतेति तस्मिन्नेव काले विधानात् ॥ 1 अथ पत्नया (मु. रा) 2 देवरवरणेन-घ. SROUTHA. VOL. I 23