पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १, सू. ३. [क्वचिडत्विजोऽपि नियमः] (भा) वचनाहत्विजामपि । योऽस्यामिमाघास्यन् स्यादित्यादि । [दक्षिणादानकामने यजमानधर्मः क्वचिदन्यस्यापि] तथा दक्षिणादानादीनि फलसंयुक्तानि । वचनाहत्विजामपि भवन्ति, अनड्रान् होत्रा देय इति । यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमिति च ॥ 1 प्रत्यगाशिषो' मन्त्रान् जपत्य करणानुपतिष्ठतेऽ- नु॰मन्त्रयते ॥ ३ ॥ ३ ॥ ६७४ ॥ 354 (सू) (वृ) वचनाहत्विजामपि - दित्यादि; नियमा । [दक्षिणादानस्य यजमानधर्मत्वोपपत्तिः] तथा-क्तानि –– सुवर्गाय वा एतानि लोकाय इयन्ते इत्यादिना दक्षिणादानस्य फलसयागश्रवणात् । तथा यस्यैव विदुषोऽ- न्वाहार्य आहियते साक्षादेव प्रजापतिमृघ्नोतीत्यादिना फलसयोगश्रवणात् । किञ्च स्वत्यागरूपत्वाच्च यजमानस्यैव || वचनादृत्विजामपि–देय इति; - कामानां कामन यजमानस्य । वचनाहत्विजाम् * ॥ 4 1 वेदस्य। ध्वर्यवसमाख्यथा सर्वेषा मन्त्राणामाध्वर्यवत्वे प्राप्त उच्यते, ये आत्माशीरभिवादिन आध्वर्यवे कर्मणि करणतया नियुक्ता मन्त्रा तान् जपति तैरुपतिष्ठते तैरनुमन्यते वा यजमान न त्वध्वर्यु, आशासितृगामिफलत्वादात्माशिषां स्वाम्य- र्थत्वाच सर्वकर्मफलानाम् । अत सामर्थ्येन समाख्या बाध्यत इति भाव । जैमिनिना- प्युक्तम् (३-८-१५)। करणमन्त्रास्तु प्रत्यगाशिषोऽप्याध्वर्यवा एव ममाम इत्यादय । तेष्वप्याशीर्यजमानार्था । अस्मच्छब्दो भक्ति | जपादीना विषयविभागं दर्शयिष्यति अन्वाधीयमाने जपतत्यादि । यत्र न दर्शयति तत्र योग्यतयैव व्यवस्था | प्रवरे प्रक्रिय- माणे इत्यादौ जप । स्व आयतने मनीषया इत्यादावुपस्थानम् अनुमन्त्रणं वा । वेदिं समृज्यमानामित्यादावनुमन्त्रणम् । प्रायिकं चैतत् जपादिक्रियान्तराणामपि प्रदर्शनात् पुरोडाशमुभिमृशतीत्यादि (रु) 2 प्रत्यगाशिषा - ख. 8 मन्त्रयते वा - ख. 4 द्रव्यप्रकल्पन यज्ञसाधनद्रव्याणीघ्माबर्हिरादीनि । तेषामुपकल्पनं विहारदेशे स्थापनम् इत्यधिकम् (मु. रा ). ,