पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १, सू. ७ विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीति 1 यक्ष्यमाणोऽप उपस्पृशति ॥ ६ ॥ ६ ॥ ६७७ ।। [वपनस्यैच्छिकत्वम् ; वपनोत्तरं स्नानम् । यक्ष्यमाणपदभावश्च] (भा) यक्ष्य इत्युक्त्वा कामो वपनम् । स्नात्वाऽपामुपस्पर्शनम् यक्ष्य - माण इति वचनात् । अत 2 अमावास्यायामपि पुनः कालभेदात् ॥ (सू) तदिदं सर्व यज्ञेषूपस्पर्शनं भवति ॥ ७ ॥७॥ , ।। ६७८ ॥ 358 (सू) (वृ) अल्पशः केशान् वापयते अल्पशो लोमानि वापयेत् अपिशब्द' श्मश्रुमहणार्थ : इति सूत्रयोजनेति । अस्मिन्नपि पक्षे प्रतिपौर्णमासमेव वपन न दर्शे । अधिकारिसस्कारत्वात् एकत्वाच्चाधिकारस्य || [कामशब्दफलम्] यक्ष्ये - पनम् -- काम इत्यविकारः सङ्कल्पप्रदर्शनार्थः । [उपस्पर्शनकालप्रदर्शनाशयः] स्नात्वा र्शनम् – वपनोत्तरकालमुपस्पर्शन विधानात् । यदा सङ्क- ल्पात्प्रागेवापामुपस्पर्शनं ततः पूर्वमेव वपनम् || 4 यक्ष्यमाण इति वचनात् – यक्ष्य इति सङ्कल्पाव्यवधाना- वगते.। [आवृत्तिहेतुः] अतः - मेदात् — प्रयोगभेदात् प्रयोगा'र्थोपस्पर्शनमावर्तते ॥ 1 यक्ष्यमाणः - यष्टुं कृतसङ्कल्प सङ्कल्पच मनसोऽसाधारणव्यापारत्वा- न्मानस. । वाचिकोपीत्यपरम् 'यो यक्ष्य इत्युक्ता न यजते इति लिङ्गात् । मनसा त्रिस्सङ्कल्पयति वाचा त्रिरुञ्चैरिति बोधायन । क्रतुकाम कामयितव्य । कामना प्रकाराचोक्ता बोधायनेन । सन्तमपि कामं वर्जयन परदेवता पिप्रीषेत् दर्शन यक्ष्य इत्येवमादिरेव युक्तस्सङ्कल्प (रु) 2 वचनात् । अमाङ 8 यजति चोदितेष्विष्टि- पशुसोमेषु । अतश्च दर्विहोमेषु न भवति (रु). ★ सङ्कल्प्याव्यव-क. 5 गार्थ भपामुप - घ,