पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

360 (भा) (सू) (सू) श्रीराम निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १, सू. १०. सोमेष्टिषु ।। 1 अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारो- हति सूर्यमद्धे । आदित्यं ज्योतिषां ज्योतिरुत्तम- इश्वो यज्ञाय रमतां देवताभ्यः | वसून् रुद्रानादि- त्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया । इमामूर्ज पञ्चदर्शी ये प्रविष्टा- स्तान् देवान् परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमास हविरिदमेषां मयि आमा- वास्य हविरिदमेषां मयीति यथालिङ्गमाहवनीयेs- न्वाधीयमाने जपति ।। ८ ।। ८ ।। ६७९ ॥ V अन्तरानी पशवो देवस सदमागमन् | तान् पूर्वः परिगृह्णामि स्व आयतने मनीषयेत्यन्त- राग्नी तिष्ठन् जपति ।। ९ ।। ९ ।। ६८० ।। इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभि- संवसानाः | ता : पूर्वः परिगृहामि स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः | तान् पूर्वः परिगृह्णामि कर्तव्यमित्युपस्पर्शनोत्तरकालमन्वाधानजपविधाना दुपस्पर्शनोत्तरकाल सोमेष्टिषु सोमार्थस्य प्रसङ्ग ॥ (व) मेव प्रणयनम् ।। 1 सयस्कालाया पौर्णमास्या आद्या लुप्यते श्खोयज्ञायेत्यादि लिङ्गावरोधात् । यदा तु अल्पापि पञ्चदशी स्यात् तदा न लोपस्तृतीयस्या. । विकृतिषु तु यथार्थमूहस्सर्वत्र । तथा नामवतष्विष्टिषु तत्तन्नाम्ना उपलक्षणं कर्मण । अनामकास्तु सामान्यनाम्ना उपलक्षणीया यथेष्टं हविरिति (रु).