पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१, सू. १०.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल स्व आयतने मनीषयेति गार्हपत्यम् ॥ १० ॥ ॥ १० ॥ ६८१ ॥ ॥ प्रथमा खण्डिका ॥ [ सूत्रोक्तजपस्य क्वचिल्लोपः ] (भा) सद्यस्कालायां यदि तु परिपाठः ; अद्य यज्ञायेत्युच्येत पौर्णमास्याममिंगृह्णामी त्यृचो गृह्णामीत्यूचो लोपः । [अलोपपक्षे सम्भवी ऊहः] 361 [भाष्योक्तजपलोपनिदानम्] 2 3 सद्यस्काला -लोपः - श्वो यज्ञाय रमतामिति यज्ञस्य श्वः काल सम्बन्धस्य सद्यस्कालायामभावात् प्रकृतौ चोहानुपपत्तेः लोप एव प्रधानशब्दस्य । असभवाच्च 1 न च पत्नी संन्नतिवत् प्रकृतिप्रयोगद्वय साधारण 'त्वादविवक्षा; तंत्र प्रातिपदिकार्थसंभवा- द्वचनाविवक्षा । इह तु त्रीहीणां मेघ सुमनस्यमान इतिवत् द्व्यहकाल- प्रयोगे प्रकृत्यन्वयसम्भवात् समवेताभिषायित्वात् सद्यस्कालायां लोप एव ; यवप्रयोगे ब्रीहिमवत् ॥

यदि तु परिपठः – कर्तव्यस्स्यात् || तु - [ऊहे दृष्टान्तः] अद्य यज्ञायेत्युच्येत — ऊहेनाथ सुत्यामितिवत् ॥ 1 श्वो यज्ञायेति सद्यस्कालाया विरोधात्-घ. 2 असबन्धाच-ख.ग.ट. संबन्धाश्च क 3 वाच । पत्नी-क वाच्च न पत्नी (मु रा). " द्वयासाधा-क 6 णादविवक्षा तत्र प्रा - ख. ग. क्षेति-तत्र प्रा-ख, ग,