पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नं. १, सू. १०.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [अन्तराशब्दार्थसंबन्धिनौ] (भा) अन्तरामी - गार्हपत्याहवनीययो || [अन्वाहितजपाङ्गि] अन्वाधानाङ्गमन्वाहितजप ॥ [इमामित्यादिलोपः क्वचित् ] 363 इमामूर्जामति विकृतिषु लोपमेके ।। [समुदायशब्दैरपि क्वचिदुपलक्षणम् ] यासां समुदायनाम तासा समुदायेनैवोपलक्षणम् । यथा दैवश्यनिक आपाध्यं हविरिति ।। [उपदेशमतम् ] उपदेशस्त्विदमहमित्येवमन्तमन्वाधानयाजमान न तस्य समुदायस्याभावात् ॥ विकृतौ ; [अग्निविशेषयोरवधित्वे मानम् ] (वृ) अन्तराग्री गार्हपत्याहवनीययोः – नान्तरामी सचरति यदि पूर्वोऽनुगतस्संचर्यमिति सूत्रकारनिर्देशात् तयोः प्राधान्याच || [अन्वाधानस्याङ्गित्वोपपत्तिः] अन्वाधा–जपः–अन्वाधानानन्तरमुपदेशादेव प्राप्ते अन्वाहितेषु जपतीति पुनरुपदेशात् । अनः सोमेष्टिषु न भवति । प्रायणीयादिषु अन्वाधानाभावात् उत्तरेण विहारमुपविश्य चातुवर्येण || [इमामित्यादेविकृतौ लोपहेतु.] इमामूर्जमिति - विकृतिषु लोपमेके इति–पौर्णमास" हवि आमावास्य हवि इति पर्वद्वयसम्बन्धिकर्म निर्देशात् पार्वण होमवत्समुदाय- विवक्षया विकृतिषु लोप ॥ यासां समु – पलक्षणम् – दिवश्शेनापाघादीनाम् । [उपदेशपक्षाशय.] उपदेशस्त्वि–स्याभावात् - अन्वाधानमग्रगणे एकस्य समुदाय - द्वयाभिषायिनो मन्त्रस्य विकृतिष्वसंभवात् । अन्यस्य श्वःकालसबन्ध-