पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं २, सू ३] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [ दर्शादौ दम्पत्योर्भोजनकालः तत्र पक्षभेदाश्च] (भा) पुरा – पूर्वम् । परिस्तरणानामाहरणादर्शनम् पौर्णमास्यामपि । अपि वा पूर्वेयुरिध्माबर्हिरित्येतेन विधानेन । कृत्वा शाखाच्छेदन- मशनं ततो वत्सापाकरण बर्थत्वाच्छाखाया । उपदेशोऽशनं शाखाच्छेदनं वत्सापाकरणामति छेदनस्य पृथग्ग्रहणात् || 365 (बृ) पुरा दशनम् – दर्शितम् । [दम्पत्योभोजने पौर्णमास्या विशेषः] पौर्णमास्यामपीति – पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासाः इति नियमात् पूर्वेयुर्बर्हिषोऽभावात् पुराबर्हिष आहर्तोरिति बर्हि- शब्द कालोपलक्षणात्वात्परिस्तरणपर | अशनस्य नित्य कर्तव्यत्वात् नास्मिन् पक्षे निषेधः ।। - [अपि वेत्यादिभाष्योकार्थपूरणम् ] अपिवा- विधानेन सह पुरा बर्हिष आहर्तोरिति निर्देश प्रवर्तते । पक्षान्तरेऽशनममयन्वाघानमित्यादय कल्पा ॥ [दर्शपौर्णमास्योर्भोजनकालविशेषे हेतूपपादनम् ] कृत्वावत्सा–खायाः इति – केवलवत्सापाकरणाङ्गत्वाभावात् न प्राक्छेदनादशनम् । पौर्णमास्यां तूत्तरेण गाईपत्यमित्यस्मात्पूर्वमेव बहिराहरणस्यैवाङ्गत्वात् ॥ [उपदेशपक्षेऽशनप्राथम्ये हेतूपपादनम् ] उपदेशोऽशनं ग्रहणादिति – अमयन्वाधान वत्सापाकरण- मिति पदार्थगणनायां छेदनस्य पृथग्रहणाभावात् वत्सापाकरणानं - स्तरणोपवासा एव क्रियन्ते यदा च अमावास्याया न सून्जयते तयो. कालयोरश्नीत । प्राक्परिस्तरणाना च बर्हिषो वाऽऽहरणात् प्रथमग्रासे चाभयोर्मन्त्र । अय चास्मिन्नइनि अर्थप्राप्तस्याशनस्य नियम । तेन सद्यस्कालासु असत्या अधि नेष्यते (रु).