पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

366 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [मन्त्रोच्चारणकालः] (भा) प्रथ मआसे मन्त्रः ॥ [प्रथमग्रासमन्त्रमात्रनिवृत्तिपक्षः] अथवा प्रथममन्त्रस्य निवृत्तिः ॥ (वृ) छेदनम् | उत्तरकार्याणां तदर्थं छिन्नशाखोपजीविता | दर्भादेरपा- करणेऽपि अपाकरणात्प्रागेव शाखाच्छेदनम् । शाखयैव गोप्रस्थानं न दर्भैरिति । अतः छेदनात्पुरस्तादशनम् || [खं २, सू ३ - [ मन्त्रस्य प्रथमग्रासाङ्गत्वे हेतुः] प्रथमग्रासे मन्त्र इति अस्यार्थः ;- पयस्वतीरोषधय इत्यश्नीत ' इति वचनात् करणमन्त्रत्वात् तस्यान्तेन कर्मादेः सन्निपात्यत्वात् प्रथमग्रासस्तस्यादिरिति तत्र मन्त्रः || [गतार्थत्वावक्तव्यत्वशङ्कापरिहार.] , ननु परिभाषयैव सिद्धत्वान्न वक्तव्यम् ; सत्यम् दात्रि शत गृहस्थस्येति प्रासबहुत्वे सति आगन्तूनामन्ते निवेश इति न्यायेन मन्त्रवतां पञ्चप्रासानां अन्ते षष्ठग्रासऽस्य मन्त्रस्य निवेशप्राप्तौ तन्निवृत्त्यर्थमिद भाष्यम् । तर्हि तन्निवृत्तौ को हेतु: ? उच्यते - एष भोजनस्य ग्राससमुदाय निर्वर्त्यस्य मन्त्रः, भोजनावयवस्य 2 करणमन्त्राः प्राणादयः इत्यसमान' विषयत्वात् । अत एव प्रथममन्त्रेण समुच्चयः ॥ [प्रथम मन्त्रनिवृत्तिपक्षोपपत्तिः] - अथवा — प्रथममन्त्रस्य निवृत्तिः – स्थानापन्नत्वादस्योभयो- रन्तेन सन्निपातायोगेन अन्यतरस्य कर्मण्यसम्बन्धाञ्च ॥ 4 1 अयग्रन्थ ग - पुस्तके न दृश्यते विशेषत्वात् -ट. 4 कर्मणेऽस - ख. ग 2 करणा प्राणादय -घ. कर्मणाऽसं-घ. 8 मान-