पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २, सू ४.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [द्वितीयाद्येवप्राकृतमन्त्रपक्षः] (भा) अथवा द्वितीयादिषु प्राकृता मन्त्रा' ॥ 1 [प्राकृतसर्वमन्त्रबाधपक्षः] अथवा सर्वेषां प्रत्याम्नायोऽयं मन्त्र | [बर्हिराहरणात्पूर्वमशने व्यवस्था] . अमावास्यायामसन्नयतः पुरा बर्हिराहरणात् || पौर्णमासायो पवत्स्यन्तौ नातिसुहितौ भवतः || ।। ४ ।। १४ ।। ६८५ ॥ [ अशननियमो रागप्राप्तस्य] अतितृप्ति [नावृत्तिरशनस्य] — तस्यास्मिन् काले नियमस्सत्यामिच्छायां क्षुषि च (भा) अतिसौहित्य 367 । अशनं क्षुत्प्रतिषातार्थम् ; । अतो [द्वितीयादिषु प्राकृतमन्त्रपक्षाशयः] (वृ) अथवा द्वितीयादिषु प्राकृता मन्त्राः – यथा प्रकृतावामेय - घर्मा. प्रथमप्रयुक्ता अपि हविरन्तरेण तत्स्थानेऽपहृते द्वितीयादिस्थाना- पन्नेष्वामेयादिषु क्रियन्ते स्थानमात्रापायेऽव्यक्ङ्गालोपाय || [सर्वमन्त्रप्रत्याम्नायताहेतुः] अथवा सर्वेषां प्रत्याम्नायोऽयं मन्त्रः - —मत्रकार्ये विधानात् । [व्यवस्थाहेतुः] अभावा- हरणात् – अशनं पुरा बर्हिष इत्यविशेष वचनात् । [ अशनस्य रागप्राप्तत्वम् ] अशनं - क्षुधि च–न सौमिक तवन्नित्यता; तस्यामि होत्र- स्याविच्छे दायेति विधानान्नित्यता । अतः – अशनस्य रागप्राप्तत्वात् गक्रम. 1 अत्र प्रथमग्रासमन्त्रेण सह पयस्वतीरित्यादिमन्त्रपाठ दर्शयति कश्चित्प्रयो- 2 उपवास प्रागेव व्याख्यात । तं रात्रौ करिष्यन्तौ अहरपि नातितृप्तौ भवत । तृप्तिश्चान्नस्येत्यस्यापवाद (रु) 3 दर्शनात् पा 4 होत्राविच्छे (मु. रा ). 5 दायेति नित्यत्वात् -क. घ