पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौरामाग्निचिद्वृत्तिसहित चूर्तस्वामिभाष्यभूषिते [खं ३, सू. १. पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा ।। ९ ।। १९ ।। ६९० ॥ 1 (भा) आचामिति - भक्षयति । पश्चाच्छौचार्थमाचमनम् ॥ अपरेणाहवनीयं दक्षिणाऽतिक्रामति ॥ १० ॥ ।। २० ।। ६९१ ॥ एष एवात ऊर्ध्वं यजमानस्य 2 संचरो भवति ॥ ११ ॥ २१ ॥ ६९२ ॥ द्वितीया खण्डिका ॥ 370 (सू) (सू) दक्षिणेनाहवनीयमवस्थाय व्रत सुपैष्यन् समुद्रं मनसा ध्यायति ॥ १ ॥ २२ ॥ ६९३ ।। [ध्यानाकारः] 4 (भा) व्रत समुद्रस्तदुपैष्यामति ध्यानम् || 5 (वृ) लेपनान्तेऽशनम् । पौर्णमास्यां परिस्तरणाहरणान्ते । तदेवमग्नचन्वा- धानमशन व्रतोपायनमिति पदार्थवि 'धिप्राप्तः क्रमः | अशनममयन्वाधान- मित्युत्तरे त्रयः पक्षाः क्रम विधिप्राप्ताः एतेषां पदार्थानां पूर्वोक्तक्रमेण विकल्प्यन्ते । ते तत्तन्मध्यवर्तिनां तदन्तानां उत्कर्षम (वर्ष) पकर्षमेतेषां त्रयाणामेव नैरन्तर्येणानुष्ठानं वा विदधति । उत्तरयोः पक्षयोः व्रतोपायनस्य प्रणीताप्रणयनादिकालविधिर्न प्राप्नोति वचनानर्थक्यात् || [ सूत्रार्थ: सूत्रे मनश्शब्दफलं च ] । व्रतं - ध्यानम् - व्रतमुपैष्यन् मनसा घ्यायतीत्यस्य सूत्रस्य समुद्रमेव व्रतमुपैष्यन् मनसा तदेव ध्यायतीत्यर्थ इति । ध्यायतीत्येव 1 अयं ग. - पुस्तके न दृश्यते. 2 शास्त्रीययोर्निर्गमनप्रवेशनयोरेष एव पन्था (रु) 8 व्रतमुपैयन्निति कल्पान्तरकारमतनिरासार्थं व्रतमुपैष्यन्निति (रु) 4 ध्यायन्- ख 6I तथैवम-ख ग. II न तत्रोमशमिति- क. 6 विधिक्रमप्राप्त क्रम – क 'पक्षा विधिप्राप्ता -क. 8 सतन्मध्य-ख ग 7