पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<, (भा) (सू) (सू) (भा) ८] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल 1 बर्हिषा पूर्णमासे व्रतमुपैति । वत्सेष्वपाकृतेष्व- मावास्यायाम् ।। ६ ॥ १६ ॥ ६८७ ॥ [बर्हिषाशब्दार्थः] बर्हिषा–बर्हिष्याहियमाणे || 3 प्रणीतासु प्रणीयमानास्वासत्रेषु वा हविष्षु व्रत- मुपैतीत्युभयत्र ' साधारणम् ।। ७ ।। १७ ।। ६८८ ।।

  • अशनमग्रथन्वाधानं व्रतोपायनमित्येके | व्रतो-

पायनमशनमग्नयन्वाधानमित्येके । अग्नयन्वाधानं व्रतोपायनमशनमित्येके ॥ ८ ॥ १८ ॥ ६८९ ॥ [अशनादिपौर्वापर्ये पक्षभेदसाधारणांशः] यदाऽपि पूर्वमशनवतोपायने तदाऽप्यर्भि प्रणीयैव ॥ - [ लाक्षणिकात्सहार्थतृतीयाविवरणफलम् ] (वृ) बर्हिषा-बर्हिष्याहियमाणे - व्रतमुपैतीत्युभयत्र साधारणमिति प्रणीताप्रणयनहविरासादनोत्तरकालता पौर्णमास्यामपि नानन्तरोका- मावास्यायामेव ॥ [ अशनादिपौर्वापर्यपक्षभेदेषु भाष्योक्तांशव्यवस्थादि] यदापि – प्रणीयैव--- अशनममयन्वाधान व्रतोपायन व्रतो- पायनमशनममयन्वाधानमित्यनयो पक्षयोरमिं प्रणीयैवाशनत्रतोपायने । ततोऽन्वाधान अन्वाघानेन क्रमविधानात् । प्रणयनस्य च ' तदङ्गत्वा- भावात् प्रागेव प्रणयनम् । प्रथमतृतीयपक्षयोः बर्हिषा पूर्णमासे इत्यादि काले व्रतोपायनं मध्यमे व्रतोपायनमात्रप्रतिकर्ष । तृतीयपक्षे कुम्भ्या- 5 4 369 • 1 अत्रापि बर्हिर्वत्सशब्दाभ्या पूर्ववत्काललक्षणा । बर्हिषा ह्रियमाणेन सह (रु). 2 उभयो. पौर्णमास्यमावास्ययो साधारणमिद कालद्वयमित्यर्थ (रु). 3 त्रय एते क्रमविकल्पा. । त्रयाणामेषा कर्माणि यथोक्तेन मुख्येन सह चत्वार । तत्र यदाप्य - शनं पूर्व तदाऽपि प्रणयनात्परमेवेति वेदितव्यम् (रु) 4 क्रमनियमात्-ख. ग. 5 तदर्थत्वा - क SROUTHA. VOL. I. 2.4