पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ३, मू ३] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल (सू) (सू) अथ जपत्यग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः। वायो व्रतपत आदित्यव्रतपते व्रतानां व्रतपते व्रतं चरिष्यामीति रा 'जन्यवैश्यौ ॥ २३ ॥ ६९४ ॥ सर्वान् वा ब्राह्मणः ॥ ३ ॥ २४ ॥ ६९५ ॥ [सूत्रोक्तजपे विशेषः] (भा) अमयादीन् 371 देवानभिसन्धायाने व्रतपत इति जपः । [सौत्राथशब्दफलम्] अथ शब्दोऽर्थकृत्य प्रतिषेधार्थः ॥ (इ) सिद्धे मनो ग्रहणात् हुत्वा घ्यायद्येत्का मस्स्यादित्येवमादौ साभि- लापः । अत्र तु मनसैव ॥ [ भाष्यदर्शितध्याने व्यवस्थाफलतो जपव्यवस्था च] अग्नयादीन्–जपः – प्रथममन्त्रे आहवनीयामेर्ध्यानम् । वरुण- प्रघासेषु भाष्यकारेण उभावनी अभिसन्धायेति निर्देशात् । अतोऽन्वा- हितामचनुग (मने) मो व्रतोपायने ' कृते चेत् प्रथमस्य मन्त्रस्य जप. । व्रतो- पायने कृतेऽन्वाहितेऽनुगते च कृते तन्नैमित्तिकेऽस्य मन्त्रस्य जपः अकृते न जपः ॥ यस्मिन् याग तस्यैवाहवनीय (यार्थ) त्वात् द्वितीये वायोस्तृतीये आदित्यस्य चतुर्थेऽमेरेव । त्वममे व्रतपा असीति लिङ्गात् ॥ [ भाष्यार्थविवरणम् सूत्रार्थविशेषश्च] अथशब्दोऽर्थकृत्यप्रतिषेधार्थः – अर्थकृत्यस्याचोदितस्याचम- नादेः दः समुद्रध्यानानन्तरं प्रतिषेधार्थ । वायो व्रतपत इत्यादित्रयं राजन्यवैश्ययोरेकैकस्यास मानसख्यत्वाल्लिङ्ग' विशेषाभावाच ॥ 1 राजन्यवैश्ययो एकैकस्य त्रयोऽपि मन्त्रा (रु) 2 कृते च तचैमित्ति- 8 विशेषाच क कस्य-पा.