पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराम || मचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ३, सू ८. [परिस्तरणपक्षेषु सर्वेषु याजमानम॒स्त्येव] 1 (भा) बहुष्वपि परिस्तीर्यमाणेषु याजमानानिवृत्तिः । तयोरेवामयो- स्सस्कारात् ॥ (सू) 2 आरण्यं सायमाशेऽश्नात्यमाषमांसम् ॥ ७ ॥ 374 (भा) (सू) ।। २८ ।। ६९९ ॥ [इह माषमांसनिषेधविषय.] आरण्यस्य 8 माषमांसस्य प्रतिषेधः ॥ 3 अपि वा काममामार्गादामधुन आ'प्राशा - तिकात् ॥ ८ ॥ २९ ॥ ७०० ॥ [याजमानानिवृत्तिहेतुविवरणम्] (वृ) तयोरेवाग्मयोस्संस्कारादिति -- बहूनां परिस्तरणेऽपि मन्त्र- स्योभयप्रकाशकतया तत्सस्कारार्थं प्रयोगसभवात् । अथवा यस्य वोभाव- नुगतावित्यादौ द्वयोरेवाधानप्रयोजकत्वात्प्रधानत्वम् । सभ्यावसथ्य संस्कारवत् दक्षिणाग्निसस्कारस्यापि तयोरुपकारकत्वात् प्रधानप्रकाशन - सभवादनिवृत्ति' । साय परिस्तीर्यमाणेषु जपतीति वचनात् असाय परि- स्तरणे न भवति ॥ [विशेषविषयतानिदानम्] -- आरण्यस्य माषमांसस्य प्रतिषेधः – आरण्या॰शनविधि- शेषत्वादिह पर्युदासस्य || 5 1 याजमानान्निवृत्ति - याजमाननेवृत्ति (मु पु ). 2 नैवारादि । तत् सायमाशस्थानेऽश्नाति । माषमासयो पूर्ववत् व्यञ्जनार्थयो प्रतिषेध । अन्यथाप्राम्य- त्वादेव माषस्याप्राप्ते माषशब्दोऽत्रापि पूर्ववद्वयाख्येय । अश्नातीत्येकवचनात् आरण्याशन पत्न्या नेष्यते भारद्वाजेन तु इष्टा एवामसस्कारास्तस्या (रु). माषस्य 4 प्राशातिक कोशीधान्यम्, यस्मात्प्रशातनेनोड्रियते । तदयमर्थ यदेव किञ्चिदीप्सित व्यञ्जनं तदेव काममश्नीयात् न मार्गमिष्यमाणं भोक्तव्यमिति । मधु- नस्तु अप्रतिषिद्धस्यापि अत्रत्यत्वसामान्यादेव प्रायो निवृत्तिस्स्यादिति प्रतिप्रसव 6 शनधान्यविशेषत्वा-क, 8 मास- - (रु). 4