पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ३, सू ९] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटलः [आङर्थानुरोधेन ऐच्छिकविशेषलाभः] (भा) काममिच्छात आमार्गात्परतो मार्गात् यानि वानप्रस्थानां मांसा - न्या`नातानि, तानि न भक्षयति । ये च परतो रसा आमधुनः यानि चान्नानि 2 प्राशातिकादन्यानि पराणि । यत्त्वर्वाक्तस्येच्छात प्राशनम् ॥ (सू) अपो वा न वा किश्चित् ॥ ९ ॥ ३० ॥ ७०१ ॥ 375 [अभ्यनुज्ञातभक्षणविवरणम्] (वृ) कामम् - इच्छात: नातानि - भक्षयति – आम्नातानि - उप- दिष्टानि | आमार्गादिति अभिविघिनिर्देशात् क्रमवतां पठितानामुपादाने वानप्रस्थाना भक्ष्यमांसकाण्डोपदिष्टात् मृगमासात् परस्तनानां भक्षणम् || ये च परतो पराणि – तेषामप्यभक्षणम् । प्राशातिकम् - प्रशातनलभ्यं फलादि ॥ [ आमार्गादित्युक्तिहेतुः यथाकामभक्ष्यात्यन्ताभक्ष्यविशेषलाभः] यत्त्वर्वा–तःप्राशनम् – अस्यार्थः——आरण्य सायमाशेऽश्नात्य- माषममांसमिति पर्युदस्तेषु प्रतिप्रसवार्थं अपि वा काममामार्गादित्युपा- दानम् । वानप्रस्थानां भक्ष्यकाण्डेषु मृगमांसपर्यन्तानां रसेषु च मधु- पर्यन्तानां अन्नेषु च प्राशातिकपर्यन्ताना भक्षणे याथाकामित्वम् । एभ्योऽ- वघिभ्यः परेषामभक्षणमेव काममामार्गादित्यादि भाष्यग्रन्थेभ्योऽर्थप्राप्तं प्रतिपाद्यते ॥ 1 नातानि भवन्ति - ज 2 प्राशातिक कोशीधान्यम् । अथवा वृक्षात्पतित पत्रफलानि वा । इति भाष्यग्रन्थः ज. - पुस्तकेsधिको दृश्यते 3 नामभक्षणम्-क ख. ग. 4 मेवमामार्गा-घ I मेवआमार्गा-क II. 5 दिभाष्यग्रन्थे अवधिभ्य पूर्वेषा कामतो भक्षणविधानात् । उपरितनाना निवृत्तिरर्थप्राप्त क.