पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

376 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ३, सू ११. [क्वचिदद्भिस्सहानशनविकल्पः] (भा) अपोऽश्नीयान्न वा किञ्चिदनीयात् || (सू) (सू) [ क्वचिदत्यन्तमेवानशनम् ] ससृष्टहविष्यपो ऽपि नाश्नाति ॥ न तस्य सायमनीया द्येन प्रातर्यक्ष्यमाण- स्यात् ।। १० ।। ३१ ॥ ७०२ ॥ 3 आरण्यायोपवत्स्यन्नपोऽश्वाति नवा ॥११॥ ॥ ३२ ॥ ७०३ ॥ [अत्यन्तानशननिषेधश्रुतिः] (वृ) अपो-यात् – यदनाश्वानुपवसति वज्रेणैव साक्षादित्यनुवाद- सरूपविधानात् ।। [अपामपि प्रातर्यक्ष्यमाणद्रव्यत्वादनशनम्] संसृष्ट नाति – न तस्य सायमश्नीयादिति निषेधात् । दघि मधु घृतमापो घाना भवन्तीति ससृष्टहविषि प्रातर्थक्ष्यमाणद्रव्याशननिषे- घात् ॥ -- आरण्येन नीवारादिना यागे ग्राम्याशनप्रवृत्तौ वचनम् ; आरण्यायोपवत्स्यन्नपोऽश्वाति न वा इति – आरण्यायोप- वत्स्यन् नान्यदारण्यमप्यश्नाति न ग्राम्यम् । किं तु अप एवानाति नवा इति सूत्रार्थ । अतो आम्येण केनापि यागे अन्येषामपि ग्राम्याणामनशनम् ॥ 4 1 पो नाश्नाति (मु पु) 2 यज्जातीयेन हविषा । ततश्च आज्येन अनुपसेच्य पौर्णमास्या साथमाशो भवति । दधिपयोभ्या च दर्शे। तथा अनुप सभ्येष्वपीष्टिपशुषु श्वोभाविषु तत्साधनद्रव्याशननिवृत्ति । येन प्रातर्यक्ष्यमाण इति सामान्यतो निर्देशात्पुन सायग्रहणाच (रु) 3 आरण्येनैव हविषा श्वो यष्टाय. तस्य नास्त्यारण्याशनम् । तदा तु इमावेव कल्पौ व्यवतिष्ठेते इत्यर्थ । वानप्रस्थार्थमिद वचनम्, इतरषा व्रीहियव विधानात् । तस्यारण्य नियमाञ्च । विकृत्यर्थ वा वचनम्, यत्रारण्य हविः गार्मुत चरु निर्वपेदित्यादौ तदा तु इदमेव वचन ज्ञापकं भविष्यति सोपवसथा अपि विकृतयो लभ्यन्त इति बोधायनश्वाह (रु). 4 केन चियागे-घ.