पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

378 (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 उभयत्र जागरणमेके समामनन्ति ॥ १६॥ ॥ ३७॥७०८॥ आहवनीयागारे गार्हपत्यागारे 2 वा शेते ।। १७ ॥ ३८ ॥ ७०९ ॥ तृतीया खण्डिका ॥ देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्विती- यास्तृतीयेषु त्रिरेकादशा इह माऽवत । इद शकेयं यदिदं करोम्यात्मा करोत्वात्मने । इदं करिष्ये भेषजं इदं मे विश्वमेषजा अश्विना प्रावतं युवमिति 3 जपित्वा श्वोभूते ब्रह्माणं वृणीते ॥ १ ॥ ।। ३९ ।। ७१० ॥ [वं ४, सू १. [ अस्मिन् जपे पक्षान्तरम् ] (भा) देवा देवेष्विति रात्रौ परिस्तरणादनन्तरमन्येषामुक्तम् ॥ वास्यायां च ॥


उभयत्र - मनन्ति - - उभयत्र जागरणमिति पौर्णमाम्याममा- [अन्ये चात्र शाखिनः] देवादेवे क्तमिति – अन्येषा शाखिनां - मुक्तत्वात् ॥ परिस्तरणानन्तर- 1 अमावास्याया पौर्णमास्या च (रु) 2 अन्यदाहवनीयागारं अन्याई- त्यस्यपेति वक्ष्यति । तयोरन्यतरत्रैव शेते 3 I इदं पूर्वसूत्रस्थेन शेते इत्यनेनान्वितमिति पक्षान्तरमुक्तम् (रु) II न चाथ जप. ब्रह्मवरणशेष कर्मशक्तिप्रार्थनार्थत्वात्. III उक्तं ब्रह्मत्वविधावेव ब्रह्मवरणम् ; तस्यानेन काल उच्यते (रु)