पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४, सू ३ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल [सद्यस्कालायामस्यालोपो हेतुश्च ] (भा) न चास्य सद्यस्कालायां लोपो लिङ्गविरोधात् ॥ [ कर्मणि परमात्मप्रीत्यर्थत्वानुसन्धानम् ] आत्मा करोत्वात्मन इति विज्ञानं मन्त्रलिङ्गेन || भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इत्युक्ताऽपरेणाहवनीयं दक्षिणाऽ.. तिक्रम्योपविशति ।। २ ।। ४० ।। ७११ ॥ 2 पूर्वो ब्रह्मा परो यजमानः ॥ ३॥ ४१ ॥ ७१२ ॥ [सद्यस्कालायामलोपनिर्वाहः] 3 (वृ) न चास्य - विरोधात्– ' उभावमी इति जप साथ परिस्तरणा- 'ङ्गम् । स्तीर्यमाणेष्वमिषु आत्मा करोत्वात्मन इति परिस्तरणानन्तरं 5 देवानां यजमानसमीपे वासो दृश्यते । उपास्मिन् श्वो यक्ष्यमाणे देवता वसन्तीति । देवा देवेष्वित्यत्रापि मन्त्रे त्रिरेकादशा इह मावतेति इहशब्देन समीपे वसतां देवना रक्षकत्वेनाशासनात् रात्रिपरिस्तरण- पक्ष एवास्य मन्त्रस्य जप इति शङ्काया. सद्यस्कालायामपि कर्तव्यत्वे 7 लिङ्गमिदम् । इद शकेय यदिद करोम्यात्मा करोत्वात्मने इति चिकीर्षित कर्मशक्तयाशासनात् सबस्कालायामपि कर्मणः कर्तव्य- त्वादलोपः ॥ (सू) (सू) 6 379 [कर्तुः परमात्मप्रीत्यर्थकर्मकरणप्रवर्तकमानम्] 8 ' आत्मा करो- मन्त्रलिङ्गेनेति - आत्मने ब्रह्मणे आत्मा करोत्विति ' विज्ञानमपि कर्तव्यम् ;- उपविशति ( रु ) उभावनी - क. 6 या क नेति-क. 1 योऽय ब्रह्मवरणार्थो मन्त्र तमुक्ताऽनन्तरमेव तेन सहातिक्रम्य यजमान 2 पूर्वापरत्व देशत कालतश्च (रु) 3 आत्मा करोत्वात्मन इति । 4 ङ्गम् । परिस्तरणानन्तरम् क 5 रकालं देवानाम् घ. लिङ्गम् - घ. 8 विज्ञानमन्त्रलिङ्गेनेति-घ. विज्ञानं मन्त्र लिङ्ग- 9 अपि विज्ञानं कर्तव्यम्-घ. घ.