पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्ख ४, सू ४] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटलः [ अध्वर्युयजमानाभ्यां ब्रह्मवरणं उपवेशनमत्र ] (भा) यजमानस्यापि ब्रह्मवरणम् । अपरो यजमान इति पूर्व- प्रविष्टोऽपि पश्चादुपविशति ॥ (सू) भूत्र कञ्च वाक्चर्च गौच वद् च खं च धूश्च नूश्च पूवैकाक्षराः पूर्दशमा विराजो या इदं विश्व भुवनं व्यानशुस्ता नो देवीस्तरसा संविदाना- स्स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्य पूतास्स्थ | को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देव- यज्यायै । याः पुरस्तात्प्रस्रवन्त्युपरिष्टात्सर्वतश्च याः । ताभीरश्मिपवित्राभिश्श्रद्धां यज्ञमारभ इति प्रणीताः प्रणीयमाना अनुमन्त्रयते । यजमान ! हविर्निर्वप्स्यामीत्युच्यमान ओं निर्वपेत्युच्चे- रनुजानाति ॥ ४ ॥ ४२ ॥ ७१३ ॥ 381 [ब्रह्मवरणस्योभयकर्तृकत्वे हेतुः] यजमान – रणम् – उभयत्र विधानात् । [ सूत्रे ब्रह्मयजमानोपवेशनविधिहेतुः] अपरो - विशति – आसनप्रकल्पने देशनियमात् कालार्थ वचनमिति वृणीमह इत्युक्ताऽपरेणाहवनीय यजमानम्यापि वरणमनन्तर- मतिक्रमणविधानात् । ब्रह्मणश्च जपोत्तरकालमति 'क्रमणविधानात् । 2 पूर्व स्वस्थान प्राप्तो यजमानोऽपरो यजमान इति वचनादुपवेशनं पश्चात् । अपरदेशस्य तु पूर्व ब्रह्मणोऽपर यजमानस्येति सिद्धत्वात् ॥ 3 1 क्रमवि क. 2< न दृश्यते. 3 स्थानप्राप्तोऽपि -क. " पूर्व सिद्धत्वात् ' अय ग्रन्थः ख ग घ. पुस्तकेषु