पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ४, सू ९.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने प्रथम पटल (सू) तदुदित्वा वाचं यच्छति ॥ ७ ॥ ४५ ॥ ७१६ ॥ [वाग्यमनेपक्षौ निर्देशोपपत्तिश्च] (भा) 2 1 यजमान वाचं यच्छेत्युक्त तत्रैव वाग्यमन करोति । अमिं होतारमिति बोक्ता " वाग्यमनम् । तदुदित्वेति यजुर्वेदपाठात् ऋचोs- पि नपुसकनिर्देशः ॥ (सू) (सू) ' अथ यज्ञं युनक्ति ॥ ८ ॥ ४६ ।। ७१७ ॥ ' कस्त्वा युनक्ति स त्वा युनक्त्विति सर्व विहारमनुवीक्षते ॥ ९ ॥ ४७ ।। ७१८ ।। चतुर्थी खण्डिका ॥ [यज्ञयोगस्य सर्वप्रधानार्थत्वपक्षस्तद्धेतुश्च] (भा) यज्ञयोगस्सर्वप्रधानार्थ पुनरथशब्दप्रयोगात् ॥ 383 [ वाग्यमने विशेषः वापक्षभाष्येऽर्थद्वयं च] यजमान करोति – तस्मिन्नेव काले प्रणीताप्राणयने । अग्निहो ग्यमनम् – तदुदित्वा वाचं यच्छतीत्यस्य विवक्षा- भेदात् निरुप्यमाणाभिमन्त्रणार्थमेवोक्का वाग्यमनमित्येकोऽर्थः । वाम्य- मनार्थमग्निहोतारमिति पुनश्च वक्तव्यमित्येकः ॥ [सर्वप्रधानार्थत्वपक्षाशयः] यज्ञयोग योगात्– औषधार्थत्वपक्षे अथशब्दोऽनर्यकः । - वाग्यमनकाल उक्तः । तेने. 2 चोक्त्वा - क 3 तदिति च 4 अथशब्द कर्मान्तरत्व- 5 1 पूर्व हि अध्वर्युयजमानयो शाखान्तरीयो दानीं स्वशाखास्थः कालो विकल्पते यजमानस्य वाक्यादिसामान्यरूपविवक्षयाऽपि नपुसके निर्देश (रु) द्योतनार्थ. तेन अनौषधतन्त्रास्वपि उपसदादिषु यज्ञयोग कार्य: (रु). युनकीति वाक्यं क – पुस्तके न दृश्यते । I अथ कोऽय यज्ञयोगो नाम ? त दर्शयति (रु) II. कस्त्वा