पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.] (भा) सपात्रस्य विहारस्या वेक्षणेन योग | (सू) आपस्तम्ब श्रौतसूत्रे तुरीय प्रश्ने द्वितीय पटल (सू ) इति आपस्तम्बश्रौतधूर्तस्वामिभाष्ये तुरीये प्रश्न प्रथम पटल ॥ चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका ध्रुव- नस्य मध्ये | मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् इति वेदिं संमृज्यमा- नाम् ॥ १ ॥ १ ॥ ७१९ ॥ 2 यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यश्श्रुतेन हृदयेनेष्णता च तस्येन्द्र- वज्रेण शिरच्छिनीति स्तम्बयजुद्दियमाणम् || ।। २ ।। २ ।। ७२० ॥ 3 4 (भा) [समन्त्रकामन्त्रकहियमाणसाधारणमभिमन्त्रणम्] स्तम्बयजुष: तूष्णीं हरणेऽपि याजमानन् || - सपात्रस्य - योग इति — विहारमनुवीक्षत इत्येव सिद्धे सर्व- शब्द पात्रप्राप्तयर्थ: । अत पात्राणामपि योग | इति धूर्तस्वामिभाष्यवृत्तौ चतुर्थे प्रश्ने प्रथम पटल | 385 [ तूष्णी हरणेऽपि याजमानसत्त्व समर्थनम् ] स्तम्ब – जमानम् – स्तम्बयजुर्हरतीत्युक्ता ' तूष्णीं चतुर्थम् ' इति वचनात् तस्यापि स्तम्बयजुश्शब्दवाच्य 'त्वात् स्तम्बयजुर्हियमाणम् इत्यावशेषवचनाच छिनझीति लिङ्गात् तस्यापि छेदनम् || (रु) 3 'स्तम्बयजुषा

स्यावेक्षण (मु पु ) 2 अनुमन्त्रयते इति शेष

पृथक्तान्मन्त्रावृत्ति । चतुर्थस्य तु हरणस्य तूष्णीकत्वान्न भवत्यनुमन्त्रणम् (रु). 4 स्फ्यप्रहृतानि तृणानि स्तब । तत्प्रधानो यज्ञावयव स्तम्बयजु । हरणीय च सतृण पुरीषमुपचारेणे च्यते । ( भ भा मिश्र ) । यजुर्मन्त्रको दर्भ स्तम्बयजु । तच्च स्तम्बरूपं स्फ्र्येन छित्वा उत्करदेशे हरेत् (साभा) 5 त्वाच्च-ख. ग SROUTHA. VOL. I. 25