पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

386 (सू) (भा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ५, सू ५. इदं तस्मै हर्म्यं करोमि यो वो देवाचरति ब्रह्म- चर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तदूत- चरति मानुषीषु इत्युत्कर मभिगृह्यमाणम् ॥ ॥ ३ ॥ ३ ॥ ७२१ ॥ [उत्कराभिग्रहणे क्वचित्सकृत्त्वम्] उत्करामिग्रहण सक्कद्वरुणप्रघासेषु || यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परि- गृढामीति वेर्दि 2 परिगृह्यमाणाम् ॥ ४ ॥ ॥ ४ ॥ ७२२ ॥ 4 V यदुद्भन्तो जिहि सिम पृथिवीमोषधीरपः अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् । यद्भन्तो जिहि सिम क्रूरमस्या वेदिं चक्रमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याः ' शिवो नो विश्वैर्भुवनेभिरस्त्वित्युद्धन्य- मानाम् । भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयासि यज्ञिया यज्ञं वि च यन्ति [वरुणप्रघासोत्कराभिग्रहणसकृत्त्वहेतुः] (वृ) उत्करा - घासेषु – तृणपांसुभेदेऽप्युभयोर्ब्युप्तयोः तन्त्रेणाभि- "ग्रहण अभिगृह्यमाणाभिमन्त्रण च तन्त्रेण उत्करस्यैकत्वात् || 1 अभिग्रहणस्य तु चतुर्थस्याप्यतूष्णीकत्वाद्भवत्येवानुमन्त्रणम् (रु) 2 उभयो परिग्रहयोरनुमन्त्रयते अविशेषात् पूर्वं चोत्तर चेति भारद्वाजवचनाच (रु). 3 यनन्तो (रुद पा) यदुद्धन्तो - ख. 4 पाततस्मात् - क यघ्नन्तो–र यदुद्धन्तो - ख 5 शिवा - क 6 ग्रहण तदभिमन्त्रण च - घ