पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खै ५, सू. ७ ] आपस्तम्बश्रौतसूत्रे तुराीयप्रश्रे द्वितीय पटल (सू) (भा) (सू) (भा) (सू) शं चौषधीराप इह शक्वरीश्चेति क्रियमाणाम् । ईडेऽन्यक्रतूरहमपो देवीरुपब्रुवे | दिवा नक्तं च सस्रुषीरपस्स्वरीरिति प्रोक्षणीरासाद्यमानाः ऊर्जा- मृदु प्रथमान स्योनं देवेभ्यो जुष्ट सदनाय बर्हिः । सुवर्गे लोके यजमान हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् इति बहिरासाद्यमानम् ॥ ५ ॥ ॥ ५ ॥ ७२३ ॥ क्रियमाण – दक्षिणतो वर्षीयसीमित्येव मादि ॥ अद्भिराज्यमाज्येनापः सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरी: शाक्वरेणेमं यज्ञमवत संविदाना इत्याज्यं प्रोक्षणीश्चोत्पूयमानाः ॥ ६॥ ।। ६ ।। ७२४ ॥ [अभिमन्त्रणपौवापर्यानुगुणं सूत्रविवरणम्] आज्य चोत्पूत प्रोक्षणी श्चोत्पूयमानाः ॥ 2 ● उभावाज्यग्रहान् जपतः ।। ७२५ ॥ पञ्चमी खण्डिका ॥ ॥७॥७॥ 387 [वर्तमानसमीपभूतविवक्षाग्राह्याध्याहारेण भाष्यावतरणम् ] (वृ) आज्यं चो-मानाम् – ऊभयोरुत्पवनस्य युगपदसम्भवादुत्पूत- शब्दाघ्याहारण योजना | 2 उभा 1 मादि क्रियमाणाम् ख ग घ. सीमिति क्रियमाणाम् -क. विति वचनमध्वर्युणा सहप्रयोगार्थम्, याजमानाघ्वर्यवकाण्ड ग्रोस्संकर्णित्वात् अर्भाषा- मित्यभिप्राय (रु) . 25*