पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

388 (भा) (सू) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ६, सू. ३ [ उभौ जपत इत्यनयोरर्थविवक्षया पर्यवसितार्थः] अध्वर्योरपि चातुस्स्वर्यमाज्यग्रहणेषु || घृतप्रतीका अशिश्रेम बर्हिरन्तः पृथिव्या सराहयन्त ओषधीर्विवृक्णाः । यासां मूलमवधीः स्फ्येन शिवानस्तास्सुहवा भवन्तु । सुमनसो यजमानाय सन्त्वोषधीराप इह शक्करीश्र । वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाश्शतवल्शा अदब्धा इत्यन्तर्वेदि बहिरासन्नम् ।। १ ।। ८ ।। ७२६ ।। चतुश्शिखण्डा युवतिस्सुपेशा वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् | शिवा च मे शग्मा चैधि स्योना च मे सुषदा चैधि ऊर्जस्वती च मे पयस्वती चैधि । इषमूर्ज मे पिन्वस्त्र ब्रह्म तेजो मे पिन्वस्व क्षत्र मोजो मे पिन्वस्व विशं पुष्टिं मे पिन्वस्वायुरन्नाद्यं मे पिन्वस्त्र प्रजां पशून मे पिन्वस्वेति 'स्तीर्यमा’णाम् ॥२॥९॥ ७२७ ॥ ध्रुषोऽसीत्येतैः प्रतिमन्त्रं परिधीन् परिधी य- मानान् । अस्मिन् यज्ञ उपभूय इन्नुमेsविक्षो- भाय परिधीन् दधामि । धर्ता धरुणो धरीया [सूत्रारूढत्वं भाष्यार्थस्य ] (वृ) अध्वर्योर - ग्रहणेषु – उभावाज्यग्रहान् जपत इत्यध्वर्योरपि चातुस्स्वर्यप्राप्तचर्थत्वाद्वचनस्य || 1 स्तीर्यमाणाया वेदेंरेकत्वात् न धातौ धातौ मन्त्रावृत्ति (रु) 2 णम्-ख. 3 अस्मिन् यज्ञ इत्यनया सकृदन्तऽनुमन्त्रणम्, परिधीन् परिदधामीति लिङ्गात् अस्मिन् यज्ञे सर्वानिति भरद्वाजवचनाच