पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ६, सू ४] आपस्तम्बश्रोतसूत्रे तुरीयप्रश्ने द्वितीयः पटल (सू) ननिर्देषा सि निरितो ' नुदातै इति च ॥ ३॥ ।। १० ।। ७२८ ।॥ [परिधीयमानानित्युक्तिफलम् ] (भा) अस्मिन् 2 यज्ञ इति सकृदेव बहुवचनत्वात् । शनैश्चोत्तरपरिधि - स्साद्यते । अतः परिधीयमानानित्युपपद्यते || (सू) 389 [ प्रत्येकाभिमन्त्रणपक्षः] केचित्परिषौ परिघावावर्तयन्ति ॥ युनज्मि त्वा ब्रह्मणा दैव्येनेत्याहवनीयम् । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तन्वो [भाष्यस्थबहुवचनपदार्थ सर्वानुमन्त्रणतानिर्वाहश्च] (वृ) अस्मिन् यज्ञे इति - जनत्वात् – परिषीन् दधामीति सर्वपरि- - ध्यङ्गम् ॥ 3 - शनै धते इति – चशब्दात् अस्मिन् यज्ञे इत्येतदपि परि- घीयमानावस्थायामेव | तस्मादभिभूरस्यस्मिन् यज्ञ इत्युभयो परिषीय- मानावस्थायामेव प्रयोगसम्भवार्थं शनैरुत्तरपरिघिसादनमध्वर्युणा कर्त- व्यम् । 4 तत. परिघीयमानानित्युपपद्यते ॥ [आवृत्तिपक्षाशयः] केचित्प-यन्तीति –अस्मिन् यज्ञ इत्यस्य सर्वपारघ्यनत्वात् सर्वेषां परिधीयमानावस्थायामेव प्रयोगसम्भवार्थमावर्तत इति || 1 नुदाता इति च ख 2 परिविषु परिधीयमानेषु जपतीति वदन् भट्टभास्कर- मिश्र न स्वाभिमत स्फुटमाह | सायणोऽप्येतदेवानुसार । ध्रुवोसीत्या देरेकै क परिधिमन्त्रत्वे प्रतिमन्त्रमितिवत् अस्मिन्नित्यादौ एक्कमित्याद्यनुक्तया सकृत्त्वं भाष्य भिमतम् 3 यज्ञे इति अत परिधीयमानानित्युपपद्यते - घ 4 तदापरिधी-ख अत परिधी-घ