पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

390 श्रौरामाग्नेिचिद्वृत्तसाहेतधूतेस्वामिभाष्यभूषेते [खं ६, सू (सू) यास्ते अग्ने ताभिर्वर्माण्यभितो 'व्ययस्व मा त्वा दभन् यज्ञहनः पिशाचा इति च ॥ ४॥ ११॥७२९॥ [अग्नियोगस्सामान्योक्तो विशेषरूपो विवक्षितः] (भा) युनज्मी त्याद्याहवनीययोग उपस्थ इत्येवमन्त । [प्रकरणाम्नानेऽपि नाहवनीयार्थताव्याहृतीनाम् ] व्याहृतीनामग्निहोत्रोपसादनादिषु विनियोग || 3 [ब्राह्मणे पाठरूपयोगोक्तथा तदुभयविधत्वसम्भवः] (वृ) युनज्मी - ' वमन्तः – अनुमन्त्रणमुपस्थान वा । एष वा अमे- यो॑गस्तेनैवैन युनक्तीति लिङ्गात् । सुप्रजस इत्यादिफलस्य तेन हन्मी- "त्यादेश्च युक्ताहवनीयात् ' प्राप्तचर्थतयाऽऽशासनात् यन्म इत्यादेरन्यत्र वाऽविनियोगदुभाभ्यामनियोगः ॥ 6 [अग्निहोत्रादिषु विनियोगकण्ठोक्ति भाष्यकृदभिमता] - व्याहृती - नियोगः – याजमानकाण्डे आहवनीययोगार्थं मन्त्र- द्वयानन्तरपठिताना व्याहृतीना अग्निहोत्रमेताभिरित्यादिना वचनेना- ध्वर्यवादिकर्माङ्गत्वेन विनियोगात् आहवनीययोगो मन्त्रद्वयेन || . 1 व्यवस्व -ख , 2 अनुमन्त्रयत इति शेष उपातेष्ठत इति वा । युनज्मीति प्रतीकेन द्वयृचस्यव ग्रहणम् न व्याहृतीनामपि तासामग्निहोत्रो पसाद नादौ विनियोगात् व्यक्तमुक्तेश्च सत्याषाढेन । परिध्यङ्गमिदमनुमन्त्रणम् तत्सन्निधावान्ना- नात् । स्यादेतत्, ‘ युनाज्म त्वा ब्रह्मणा दैव्येनेत्याहैष वा अग्नेर्योगस्तेन ' इति श्रुते पृथक्कर्मैर्वेदमग्नियोगो नाम ? न, परिधियोगस्यैव तत्राग्नियोगत्वेनाभिप्रेतत्वात्, तद्विमोकस्यैवानिीवमेकत्वेन ब्राह्मणाक्ते सूत्रकारसमतेश्च । तस्मात् उपसदवभृथ- गृहमेधयादिषु परिध्यभावादनुमन्त्रणस्य लोप (रु) युनज्मीत्याहवनीयोपस्थ इत्येव- मन्त I. युनज्मीत्याहवनीययोग उपस्थ इत्येव मन्त्र – क 4 5. नानुमन्त्रण - क घ 6 त्यादेश्चेति (मु रा ) तेनाहमित्यादेश्च - झ. वनीयात्प्राप्यतया -झ 3 मन्त्र क 6 युक्ताह-