पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(सू) खं ७, सू १] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने द्वितीय पटल विच्छिनाझ विधृतीभ्या सपत्लान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः । 1 विशो यन्त्राभ्यां विधमाम्येनानह स्वानामुत्तमे ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानमदितं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके घृती स्थो विधृती स्वधृती प्राणान् मयि धारयतं प्रजां मयि धारयतं पशुन् मयि धारयतमिति विघ्ती ' आसाद्यमाने ॥ ५ ॥ १२ ॥ ॥ ७३० ॥ षष्टी खण्डिका ॥ 391 (सू) 8 अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजा- नामुतानूयाजानाम् । स दाधार समिधो विश्व- रूपास्तस्मिन् स्रुचो अभ्यासादयामीति 4 प्रस्तर- मासाद्यमानम् ॥ १ ॥ १३ ॥ ७३१ ॥ [क्वचिदेतन्मन्त्राभावः, मन्त्रप्रवृत्तिस्थलं च] (भा) जुहूसादनपक्षे अयं प्रस्तर इति नास्ति । उतानूयाजाना- मिति लिनविरोधात् । बहुवचनत्वाच्च सर्वस्रुगासादन एव प्रस्तरमन्त्रः । [जुहूसादनाधिकरणम् ] (वृ) जुहूसा- विरोधात् – प्रस्तरे जुहूसादनपक्षे । [विवक्षितबहुवचनव्यक्तिः तत्फलं च] बहुव मन्त्रः – तस्मिन् सुचो अध्यासादयामीति बहुवचनात् । 1 दोहन्यज्ञ" इत्यधिक दृश्यते क - पुस्तके 2 साद्यमाने क. 3 उतानू- याजानामिति स्रुच इति च लिङ्गविरोधात् । अपि वा जुहूमेव प्रस्तर इति कल्पे लुप्यते मन्त्र प्रायणीयोदयनीय यशर नूयाजप्रयाजयोर्यथार्थमूहोऽन्यतरस्य (क). 4 प्रस्तर साद्यमानम्- क