पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूतस्वामिभाष्यभूषिते [ ख ७, सू २. [जुहूसादनदक्षेऽपि मन्त्रानिवृत्तिस्तद्धेतुश्च] (भा) प्रस्तरजात्येकत्वात्कालान्तरे वर्तमानस्य सस्तव इत्यानिवृत्तिर्वा । सायमानमिति पुनर्वचनाच || (सू) आरोह पथो जुहु देवयानान् यत्रर्षयः प्रथ- मजा ये पुराणाः । हिरण्यपक्षाजिरासंभृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्री यानी कविभिर्जुषाणा । अव्यथ- माना यज्ञमनुयच्छस्व सुनीती यज्ञं नया स्युप- देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम् । अवाहं बाघ उपभृता सपत्लान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञ सुदुघामिव धेनुमह- (ब) अतः प्रस्तरसादनात्प्रागेव सर्वसादनजुहूसादनयोरन्यतर पक्ष- सङ्कल्प· । तस्मादिडान्तयोर्दर्शपूर्णमासयोरय प्रस्तर इत्यस्य लोप ॥ [क्वचिदूहः] प्रायणीयेऽननूया' जपक्षे आतिथ्याया च अन्यतरस्य वर्तेत्यूहः । उदयनीये चाप्रयाजपक्षे ऊहो विकल्पेन || 392 [श्रुतेः स्तुत्यनुवादत्वात् पुनरासादनशब्दाञ्च मन्त्रानिवृत्ति [रनूहश्च प्रायणीयादौ] - प्रस्तर - पुनर्वचनाचेति - प्रस्तराभिधानपरत्वात्प्रयाजानूयाज- कर्मणां धारणाभावेऽपि लक्षणयाऽऽज्यधारणानुवादत्वात् सर्वसादन- कालप्राप्तत्वेन स्तुत्यनुवादोपपत्तेरुभयत्र प्रस्तर 'जात्येकत्वादलोप. किंच विवृती आसाद्यमाने इति प्रकृतत्वात् प्रस्तरमित्येतावता सिद्धेऽपि प्रस्तरमासाद्यमानमिति पुनर्वचनाच प्रस्तरमात्र प्रधानतया विधेयमिति 2 ज आतिथ्याया च घ 3 जातेरेक - ख ग 1 पक्ष कल्प्य - घ. 4 ऽभिधेयमिति–ख ग घ.