पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

396 (भा) अज्यानं वचनात् ॥ 2 (सू) यो नः कनीय इह कामयातै अस्मिन् यज्ञे यज- मानाय मह्यम् । अपतमिन्द्राग्री भुवनानुदेतामहं प्रजां वीरवतीं विदेयेत्यैन्द्राग्नम् ।। ६ ।। २० ।।७३८॥ | मन्त्रस्य साधारण्य निर्वाहः अभिमर्शने विशेषश्च] ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन सर्वाणि हवीष्यासन्नान्यभिमृशेदष्टाभिर्वा ॥ ७ ॥ २१ ॥ (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, सू ८. 'सहाज्यस्थालीकानामाभमर्शन सर्वाणि हवींषीति 1. ॥ ७३९ ॥ चतुर्हेत्रा पौर्णमास्यां हवी यासन्नान्यभिमृशे- त्प्रजाकाम: पञ्चहोत्राऽमावास्यायां स्वर्गकामो नित्यवदेके समाम्नन्ति ॥ ८ ॥ २२ ॥ ७४० ॥ अष्टमी खाण्डका ॥ (भा) ऐन्द्रामविकाराणाम्हनाभिमशनम् । समुच्चयेनाभिमर्शनं सर्वेषाम् । उक्तत्वात् ॥ विकल्प ॥ इति श्रीमद।पस्तम्बश्रौतसूत्रेषु धूर्तस्वामिभाष्यभूषितेषु चतुर्थप्रश्न द्वितीय पटल ॥ [आज्याभिमर्शने पक्षभेदः तद्धेतुश्च] (इ) आज्यानां वचनात् — धौवाज्यमात्रेण सहेति केचित् प्रधान- धर्मत्वात् । तस्यापि नेति केचित् । सर्वेषा हविषामुत्तरार्धात् सर्वेभ्यो हविर्म्य इडा इति निर्देशे आज्यव्यतिरिक्तानामेवोपादनात् ।। [साधारण्यादिहेतुः अभिमर्शनं तन्त्रेणापि क्वचित् ] एन्द्राग्ने – र्शनम् – समवेतदेवतामिघायित्वात् । - समुच्चये – मुक्तत्वात् — मन्त्राणाम् । अभिमर्शनावृत्तिश्च । न च ऊहेनाभिमर्शन वैमृधस्यापि (रु) 1 साज्य ( मु.पु ) 2