पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ९, सू ३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल (सू) (भा) (सू) (भा) (सू) दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् ।।१॥१॥ ॥ ७४१ ॥ 397 [दशहोत्रादीनामङ्गिनिर्णायकम् ] दशहोत्रादयः पुरस्तादुपरिष्टादिति यस्य चोद्यन्ते तस्याङ्गम् । अभिरसो मास्य प्रातरनुवाकैरवन्त्विति सामि- घेनीनां प्रतिपदि जपति ॥ २ ॥ २ ॥ ७४२ ॥ प्रतिपत् - आरम्भ | तत्र सकृत् || 1 अनूच्यमानासु दशहोतार व्याख्यायोच्छुष्मो अग्र इति समिध्यमानम् । समिद्धो अग्निराहुतः स्वाहकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नम इति समिद्धम् ॥ ३ ॥ ३ ॥ ७४३ ॥ समिध्यमानं समिद्धमिति चाऽमयभिमन्त्रणम् || (भा) ( वृ) विहव्यै चतुर्होतृपञ्चहोतृभ्यामपि तन्त्रेणाभिमर्शन यथा- संभवम् ।। ६६ ।। इति आपस्तम्बश्रौत वर्तस्वामिभ ष्यवृत्तौ चतुर्थप्रश्ने द्वितीय पटल ॥ 3 [भाष्यदर्शितचोदनोदाहरणम् ] दशहोत्रा - तस्याङ्गम् – यथा पुरस्तादनूयाजानामुपरिष्टाद्वे- " त्येवमादि || 4 [समिध्यमानवत्यानिवृत्तिः पक्षान्तरं च] समिध्य-न्त्रणम् – समिध्यमानवती समिद्धवतीभ्यामुपलक्षि--- तस्यामेरभिमन्त्रणम् | "प्रतिपज्जपोत्तरकाल विधानादेव सिद्धे समिद्रय- । 1 प्रथमायामृचि आरम्भे वा (रु) 2 अनुमन्त्रयत इति शेषः उपतिष्ठति इति वा (रु) 3 यथा पुरस्तात्सामिधेनीना पुर - घ 4 द्वेति च घ 5 उत्तरकाल विधानादेव-घ