पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं ९, सू ८.] (भा) (सू) आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल यस्यास्मि न तमन्त रेमीति वैलिङ्गयात् || 2 चतुर्होतारं व्याख्याय वसन्तमृतूनां प्रीणामी- त्येतैः प्रतिमन्त्रं प्रयाजान् हुत हुतम् ॥७॥ 3 ॥ ७॥ ७४७ ॥ (सू) [चतुतुरङ्गनिर्देशः] (भा) चतुर्होता प्रयाजाङ्गम् । [प्रयाजाद्यनुमन्त्रणे विशेष ] प्रयाजानूयाजाज्यभागस्विष्टकृदनुमन्त्रणानि तन्त्रेण वरुणप्रघासेषु ॥ एको ममका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मो द्वौ मम द्वे तस्य त्रयो मम तित्रस्तस्य चत्वारो मम चतस्रस्तस्य पञ्च मम न तस्य किश्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्म ' इत्येतैर्वा # प्रति- मन्त्रम् || ८ || ८ ।। ७४८ ।। 5 399 [निवृत्तिपक्षाशयविवरणम् ] - यस्यास्मि —ङ्गम् – यस्य ऋषे सतानजोऽस्मि त नातिक्रामा- मीति सकीर्तनात् । साद होतरिति ऋषिकर्तिनाभावानिवृत्तिः ॥ [अनुमन्त्रणावसरः] चतुर्होताप्र घासेषु – प्रतिप्रस्थातु पश्चादनुष्ठानेऽपि तदुत्तर- - 6 कालं तन्त्रेणानुमन्त्रणम् ' हुतमिति 'भूतनिर्देशात् ॥ 1 रेमीति लिङ्गात् क ख ग रेमीति वैलभ्यात् ? - ग शेषश्चतुर्होता । अतो न प्रतिप्रयाजमावर्तते (रु) 3 योऽस्मानित्यादे (रु) 4 इत्येतैश्च – ख उत्तरकालं घ. 7 हुतनि घ.

  1. हुतंहुतं अनुमन्त्रयत इत्यन्वय (रु)

2 सर्वप्रयाज- सर्वत्रानुषज्ञ 6 ष्ठानात्