पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ ख ९, सू १२ [ चतुर्होत्रा सह एको ममेत्यादेर्व्यवस्थायां पक्षभेदः] (मा) बेत्युक्ते विकल्पो होत्रायाजमानयोरपि । समुच्चय उपदेश | अग्रीषोमयोरहं देवयज्यया चक्षुष्मान् भूया- समित्याज्य भागौ ।। ९ ॥ ९ ॥ ७४९ ॥ 1 (सू) • 3 विहृतानुमन्त्रणौ वा ।। १० ।। १० ।। ७५० ॥ विहृतानुमन्त्रणौ — विभक्तानुमन्त्रणौ वा । 400 से सु (सू) (भा) (सू) (सू) अग्निना यज्ञचक्षुष्मान् अग्नेरहं देवयज्यया चक्षु- ष्मान् भूयासम् । सोमेन यज्ञश्चक्षुष्मान् सोमस्याहं देवयज्यया चक्षुष्मान् भूयासमिति विहृतौ ॥ ॥ ११ ॥ ११ ॥ ७५१ ॥ 4 6 " पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ||१२|| ॥ १२ ॥ ७५२ ॥ [भाष्यदर्शित प्रतिभेदविवरणम् क्वचिद्विकल्पस्यैवेष्टता च] (बृ) वेत्युक्ते-नयोरपि – होत्रायाजमानेषु समुच्चय इत्युक्तेऽपि विहृतानुमणौ वा । एतस्य सूक्तस्य षट्सर्वं वेत्यादिषु विकल्प एव || [ उपदेशमते सर्वत्र समुच्चयोपपत्ति .] समुच्चय - उपदेशः——होत्रायाजमाने 'ष्वित्यविशेषण सर्वत्र- बचनात् वाशब्दस्य चशब्दार्थत्वेऽप्युपपत्ते. ॥ 3 d 1 जैमिनिना तु द्वादशे तृतीयान्त्याधिकरण होत्राणा विकल्पमाशङ्कय समु- चय स्थापित । चतुर्थे याजमानाना समुच्चय स्थापित । वेत्यर्थोक्त विकल्पो होत्रा- ग. वेत्युत्तेर्विकल्पो (मु पु). 2 हुते अनुमन्त्रयत इति शेष ( रु ) व्यस्तमनुमन्त्रण ययोस्तौ । (रु) 4 यदा विहृतौ तदा आभ्या पृथगनुमन्त्रयितव्यौ 6 ण वा 6 सर्वहविरर्थ पञ्चहोता न तु प्रत्यकमावर्तते वीप्साभ वात् (रु) 7 सूत्रस्य 8 नेषु समुच्चय इत्याविशेषवचनात् वाश - घ.