पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १३ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल [पञ्चर्होतुस्तन्त्रताहेतुः दृष्टान्तश्च] (भा) हविरङ्ग पञ्चहोता तन्त्रेण वा अमध्यवर्तित्वात् । सुब्रह्मण्यावत् || (सू) अग्नेरहं देवयज्ययान्नादो भूयासमित्याय हुतमनुमन्त्रयते । दब्धिरसीत्युपांशुयाजं ' अशी- षोमयोरित्यग्नीषोमीयं इन्द्राग्नियोरित्यैन्द्राग्नं इन्द्र- स्येत्यैन्द्रं सान्नाय्यं महेन्द्रस्येति माहेन्द्रं अग्ने- स्स्विष्टकृत इति सौष्टिकृतम् ॥ १३ ॥ १३ ॥ ७५३ ॥ [ उपाशुयाजसामान्ये दब्धिमन्त्र.] (भा) दाब्घरसत्युिपाशुया जमझांषोमीयमपि ॥ [अङ्गताफलम् ] (वृ) हविरङ्गं पञ्चहोता -- अतः प्रतिहविरावृत्ति । [तन्त्रत्वनिर्वाह · ] 1 उपसत्सु तन्त्रेण वा अमध्यवर्तित्वात् – पुरस्ताद्धविरवदानस्येति पुर - स्तात्कालस्य सर्वसाधारणत्वात् तन्त्रतोपपत्ति । अमध्यवर्तित्वात्-मध्य- बर्तित्वे हि पूर्वस्योत्तरस्य वा नियतस्स्यात् || 401 [ दृष्टान्ते संगमनम् ] उपसत्सु सुब्रह्मण्यावदिति -- यथाऽहर्गणेषूपसत्कालसुत्र- सर्वसाधारणसुत्यानिर्देशस्तत्रेण । सण्यायामेतावदहे सुत्यामिति 5 सुब्रह्मण्या तु तन्त्र स्यात् (११ - ३ - २१) इति मीमांसकमतात् । तद्वत्पञ्चहोताऽपि || [उपांशुयाजसामान्यविषयत्वनिर्वाहः मन्त्रान्तरकृत्यं च] दब्धिरसि - यम्पीति – - 1 उपसत्सुब्रह्मण्यावत् - घ सर्वसुत्या - क. 5 ण्यादितु - घ SROUTHA. VOL. I. ' त्वेपूर्व क 3 पूर्वस्यवोत्तर घ ण्यातु - ख ग ण्यातु तन्त्रेण - क 26 देवताविशेषानपक्षमेवोपाशुयाजाङ्ग- 4 हे