पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

402 (सु) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते स्विष्टकृतोऽन्यदेवतान्येके 1 पुरस्तात् मनान्त ॥ १४ ॥ १४॥ ७५४ ॥ नवमी खण्डिका ॥ [खं १०, सू १. समा- [शाखान्तरीयपाठे देवतायां विशेषः] (भा) अमेस्स्विष्टकृतोऽह देवयज्ययेत्यस्य पुरस्तादन्यदेवतानां पाठ- इशाखान्तरे । तानि हविर्विशेषमनपेक्ष्य भवान्ते ॥ 2 3 (सू) इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो वीर्यावान् भूयासमिन्द्रस्य त्रातुरहं देवयज्यया ' त्रातो भूयासं द्यावापृथिव्योरहं देवयज्ययो- भयोर्लोकयोऋभ्यासम् भूमानं प्रतिष्ठां गमेय- मित्येके । पूष्णोहं देवयज्यया प्रजानषयि प्रजया पशुभिस्सरस्वत्या अहं देवयज्या वाचमन्नाद्यं तया दब्धिरसीत्यस्य विहितत्वात् । अग्नीषोमयोरित्यस्य त्वौ- बधार्थता ॥ [भाष्यदर्शितयथालिङ्गत्वोपपादनम्] - - अग्नेः स्विष्ट - भवन्ति - अन्यदेवतानामनुमन्त्रणानां पाठः । तानि – अनुमन्त्रणानि । यथालिङ्ग वैकृतीरिति देवताविशेषालन बिनियुक्तत्वात् || 1 अग्नीषोमीयेऽग्युपाशुयाजे दब्धिरसीत्येव मन्त्र | मिति वचनात् । न च लिङ्गविरोध यागाभिवानात् (रु) दब्धिरसीत्युपाशुयाज- 2 प्रकृते हुतानुमन्त्र- णसमाम्नाये स्विष्टकृन्मन्त्रात्पूर्वं प्राकृतीभ्योऽन्यदेवतान्यपि वक्ष्यमाणानि यजूषि एके शाखिनस्समामनन्ति (रु) तानि तु प्रकृते असभवात् प्रकरण बाधित्वा तलिशानुरोधेन विकृतिषु निवेशयितव्यानि (रु). 3 त्राता - क