पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०, सू १ आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल (स) पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैस्सा- युज्यं गमेयमर्यम्णोऽहं देवयज्यया स्वर्ग लोकं गमेयं अदित्या अहं देवयज्यया प्रप्रजया पशुभिश्च जनिषीयेन्द्रस्येन्द्रियावतोऽहं देवयज्ययेन्द्रिया- व्यन्नादो भूयासमिति यथालिङ्गं वैकृतीः ॥ ॥ १ ॥ १५ ॥ ७५५ ॥ विकृतौ 1 [ इन्द्रियावत आम्नानफलम् ] (भा) ऐन्द्रामविकारत्वादिन्द्रियाताम्सद्धे पाठो मत्रत्वार्थ : ऊइश्वेद- मन्त्रस्स्यात् || साद्यते || 103 [वैमृधस्य विकृतित्वं तत्फलं च] भवा– वैकृत्य । वैमृषोऽपि विकृति । अतः प्रियेणेत्या- 4 [इन्द्रियावत आम्नानफलोपपत्तिः] (वृ) ऐन्द्रास त्वार्थ: स्यात् – इन्द्रस्येन्द्रियावत इत्यस्यैन्द्राम- - विकारत्वादिन्द्रियान्यन्नाद इति सिद्धे पुन पाठो मन्त्रत्वार्थः ऊश्वेदमन्त्र- स्स्यात् । अत एषा श्रेषे यजुर्भेषप्रायश्चित्तम् । एषां वैकृताना मन्त्रत्वात् यथालिङ्ग बैकृतीरिति । विकृतौ भवा वैकृती- वैकृतीदेवता' अभिघायानुमन्त्रणम् || वैमृधोऽपि साद्यते – यद्यपि पौर्णमास्यन्नम्, तदर्थं वैकृत- मन्त्रगणे पाठः ॥ 1 एतैर्यथालिङ्ग चेकृतीर्देवता इष्टा अनुमन्त्रयत इत्यर्थ । एवञ्च एषा प्रत्यक्षसंमा. नानात् सर्वेष्वप्येतद्देवत्येषु हविष्षु विस्सामान्याविरोधेषु एतान्यवानुमन्त्रणानि भवान्त न प्राकृतान्यूह्यन्ते (रु) 2 सिद्धे घ 3 ऊश्चेव ? 4 वैकृतदेवताभिधायकानु- मन्त्रणम् - घ. I वैकृतीर्देवता अभिसधाया (मु रा ) II. 5 देवताभिषाय- कानुम (पा) 26*