पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

406 (सू) श्रीरम्मानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १०, सू ८. इडाया अहं देवयज्यया पशुमान् भूयासमित्यु- पडूताम् । इडा धेनुस्सहवत्सा न आगादूर्ज बुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्मा आगादिति भक्षायाऽऽ- हियमाणा म् ॥ ७ ॥ २१ ॥ ७६१ ॥ उक्त इडाभक्षो 2 मार्जनी ' च ||८||२२||७६२॥ 3 [पुनर्विहितमन्त्रविषये व्यवस्थापक्षभेदः] (सू) (भा) उक्तम्य याजमानस्य तत्प्रवसद्याजमाने न # वक्तव्यमिति केचित् || [प्रवसतो न भक्षादि] प्रवसतो भक्षमन्त्र । न त्वेवमिडाभक्षश्शेषसस्कारोऽपि । अतो भक्षाभावान्निवर्तते 5 मार्जन च दृष्टसम्कारः अतो निवर्तेत 7 मार्जनम् । प्रैषा प्रत्यगाशिषो न भवन्त्यन्वाहार्यदान च ॥ कस्यचित्पुनरनुक्रमण।द्यन्नानुकान्त [पुनरनुक्रमणस्थलप्रदर्शनेन भाष्यार्थः] (वॄ) उक्तस्य याज-मिति केचित् - आध्वर्यवोक्तस्य भक्षणमन्त्रस्य पुनर्विधानात् पुनर्वचनैरनुक्रान्तानां प्रवसद्याजमाने प्रयोगाभाव इति केचित् ।। [प्रवसतो भक्षाद्यभावोपपत्तिः] न त्वेवमिडाभक्षः न्वाहार्यदानं च – वृष्ट्यादिदेवतासबन्धेना- दृष्टार्थ हविश्शेषप्रतिपत्तिसस्कारार्थतया प्रयुक्तत्वाहत्विग्भिरेव सर्व- शेषभक्षण कर्तव्यम् । प्रवसतस्तु यजमानस्य भक्षाभावात् मन्त्रलोपः प्राप्त । मार्जन च दृष्टसस्कारः – भक्षयितृसस्कार. अतो निवर्तेत मार्जन मन्त्रश्च । प्रैषा. प्रत्यगाशिषो न भवन्त्यन्वाहार्यदान च प्रवसत. । - 1 उभयत्रानुमन्त्रयत इति शेष (रु). शब्देन मार्जन लक्ष्यते तदुभयमुक्तमाध्वर्यव एव व्यम् (रु) 4 न कर्तव्यमिति - घ तैंत । प्रैषा - घ. 8 र्माजनमास्य च पुन. - क. घ. 2 भक्षो भक्षणम् 1 3 मार्जनी- यजमानस्यापि, तन्नेदनीं विस्मर्त- 6 मार्जनं दृष्ट ( मु रा. ) 6 निवर्तते (मु रा ).