पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

408 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख ११, सू २ (सू) हृयतामग्निराग्नीधादायुषे वर्चसे जीवात्यै पुण्या- योपहूता पृथिवी मातोपमां माता पृथिवी हृयतामग्निराग्नीधादायुषे वर्चसे जीवात्वे पुण्या- येत्याग्नीध्रभागस्य 'वैशेषिकम् ॥१॥२४॥७६४॥ [पुरोडाशस्य व्यूहनाभिमर्शनव्यादेशाः] (भा) कृते व्यूहने व्यादेशस्तमभिमृशति तमभिमृशेदिति प्रतिदिश न्यूढस्येद ब्रह्मण इत्यादिव्यादेश उपपद्यते || 3 (सू) 'ब्रह्म पिन्वस्वेत्यन्तर्वेद्यन्वाहार्यमासनमाभ- मृशति । इय स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युमिति च ॥ ।। २ ।। २५ ।। ७६५ ।। [अन्वाहार्यानुमन्त्रणमन्त्रस्थभागपदार्थोपपत्तिः] (भा) बहन्यपि द्रव्याण्येको भाग | तस्माद्दक्षिणासु ब्रघ्नत्यस्यानूहः || [ब्राह्मणदर्शिताभिमर्शनसमकालताव्यादेशस्य] (ब) कृते व्यू पपद्यते इति – आशानामित्यादि नेहाब्राह्मणस्या- स्तीत्यन्तेन व्यूहने कृते व्यादेशः । तमभिमृशेदिति ब्राह्मणे विधानात् तमभिमृशता व्यादेशः ॥ बहून्यपि स्यानूहः— विकृतिष्वप्यनेकदक्षिणासु प्रजापते- र्भागोऽसीत्येव ॥ - 1 व्यूहनमिति विपरिणामेन सबन्ध | पूर्व तु व्यूहन चतुर्णा भागाना सावारणम् । इढ चाग्नीध्रभागस्य वैशेषिकमित्यर्थ । तत्तु आग्नीध्रभागस्येति वचनात् इद ब्रह्मण इत्यादिषु व्यादिष्टेषु भागेष्विति द्रष्टव्यम् - रु 2 कृतेव्यूहन-ड 3 प्रथम- मन्त्रस्य सर्वत्र अविकार भागाभिधानात् । द्वितीये तु आदित पदचतुष्टयस्य ओदनस्थाल्यभिधायिन अन्यत्र तदभावे लोप । सहस्रघाराक्षीयमाणशब्दयोध लिङ्गस्याविकार उत्सविशेषणत्वात् । शेषस्तु यथार्थमूह्य (रु)