पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म् ११, सू ४ ] आपस्तम्ब श्रीतमन्त्रे तुरीयप्रश्ने तृतीय पटल [पयश्शब्दघटितानुमन्त्रणसाधारण्यम्] (भा) उदकम्य पयश्शब्दे नाभिधानादक्षीरेऽप्यन्वाहार्ये नित्यस्यानिवृत्ति । दक्षिणान्तरे च पाञ्चभौतिकत्वात् ।। 'उक्तस्संप्रैषोऽन्वाहार्यस्य च दानम् ॥ ३ ॥ २६ ॥ ॥ ७६६॥ 2 1 409 एषा ते अग्ने समिदित्यानूयाजिका समिध- माधीयमानाम्यं ते अग्न आवृश्चाम्यहं वा पयस्वा- [अन्वाहार्य दानार्थमैषे पक्षभेद-] (भा) उक्तस्सप्रैष इति उभौ सप्रैषौ उत्तरत परीतेत्यपि । प्रथम इति - उपदेश ॥ (सू) [पयशशब्दघटितानुमन्त्रणस्य साधारण्यनिर्वाहः ] उदकस्य–मन्त्रानिवृत्तिः— क्षीरे भवतीत्येक इति वैकल्पि- - क॰वेऽपि ॥ दक्षिणा -कत्वात् – अनूहः सर्वदक्षिणानां पञ्चभूतसमावेशात् । उर्जस्वान् पयस्वानित्यविकार || - [भाष्यदर्शितपक्षद्वयाशय याजमानत्वनिर्वाहश्च] उक्तस्सं तेत्यपि – यद्यप्युक्तम्सप्रेष इत्येकवचनान्तम् ; तथाऽपि यजमान आह दक्षिणत एतेति परनियोगरूपत्वात् प्रैषत्वात् । उत्त- रत. परीतेति प्रतिग्रहीतॄणामविशेषेणाध्वर्योरपि प्रेष्यत्वाद्याजमानत्वम् ॥ प्रथम इत्युपदेश इति – यजमान आह दक्षिणत एतेति तत्रैवोक्तत्वात् || - 1 पयस्वानिति मन्त्रानिवृत्ति - घ 2 उक्त इडा भक्ष इतिवद्वघाख्या । र संप्रेष इति च ' दक्षिणत एत उत्तरत परीत' इति द्वयोरपि सप्रैषयो ग्रहणम् तथा तत्र दर्शितत्वात् (रु) 3 त्वेन - घ.