पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

410 (सू) (भा) (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ ख ११, सू ६. क्षिपितश्चरन् । प्रजां च तस्य मूलं च नीचै- 1 देवा निवृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्टयः । इध्मस्येव प्रक्षायतो मा तस्यो- च्छेषि किश्चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वा स्तानने सन्दह याहं द्वेष्मि ये च माम् इत्याहितायामग्निम् ॥ ४॥ २७ ॥ ७६७॥ [एषा त इत्यस्यावृत्तिः कचित् ] एषा ते अन इत्यावृत्तिर्वरुणप्रघासेषु' || 4 वेदिर्बर्हिः शृतं हविरिष्मः परिधयस्स्रुचः | आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । संमे सन्तनयो नमन्तामिध्मसनहने हुते इति S संमार्गान्हुतान् ॥ ५ ॥ २८ ॥ ७६८ ॥ 5 " सप्तहोतारं वदेत्पुरस्तादनूयाजानामुपरिष्टाद्वा ।। ६ ।। २९ ।। ७६९।। एकादशा खण्डका ॥ [भाष्यदर्शिव्यावृत्त्युपपत्ति ] (वृ) एषा ते घासेषु–समिधमाधीयमानामित्याधीयमानसमिदभि मन्त्रणार्थत्वात् प्रतिप्रस्थात्रा समिदाधानादेकवचनत्वाच्चावृत्ति ॥ 1 प्रजा तस्य - क 4 इदं रुद्रदत्तीयपाठे न दृश्यते । 3 इत उत्तर ग्रन्थो लुप्त ग - पुस्तके 4 बर्हिश्शूतम् - क 5 समार्गा – इध्मसनहनानि तेषा च हुतत्व- निर्देश इध्मसनहने हुते इति एतदस्तु द्रुत तव स्वाहेति च मन्त्रानुकरणाद्दष्टव्य (रु). 6 सप्तहातुरनूयाजागत्वात् अनन्याजे उदनीये न भवति (रु).