पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२, सृ ९ ] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तृतीय पटल (सू) रोहितेन त्वाऽग्निर्देवतां गमयत्वित्येतैः प्रति- मन्त्रमग्रीधा प्रस्तरं प्रहियमाणम् ॥ ७ ॥ ३६ ॥ ।। ७७६ ।। [ प्रस्तरप्रहरणानुमन्त्रणावृत्तिः क्वचित् ] रोहितेनेत्यावृत्तिवरुणप्रघासेषु ॥ दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेनासहस्रकाण्डेन द्विषन्त शोचयामसि । द्विषन्मे बहुशोचत्वोषधे मो अह शुचमिति प्रस्तर- तृणे प्रयिमाणे | ॥ ८ ।। ३७ ।। ७७७ ।। 1 विते मुश्यामीति परिधिषु विमुच्यमानेषु ।। ९ ।। ३८ ।। ७७८ ।। [अस्यानुमन्त्रणस्याग्निसंस्काररूपता तत्फलं च] (भा) विते मुञ्चामीत्यग्निविमोक ॥ (भा) (सू) (सू) 2 413 [प्रस्तरप्रहरणकालभेदात्तन्मन्त्रावृत्ति ] (वृ) रोहितेनेत्यावृत्तिर्वरुणप्रवासेषु – अमीषा प्रस्तर प्रह्वियमाण- मिति वर्तमानाभिमन्त्रणत्वात् प्रहियमाणकालभेदादावृत्ति ॥ - [विमाकस्य अग्निसंस्कारता] वितेमुमोक इति – परिधिषु प्रयिमाणेष्वित्युक्तेऽपि एष वा - अग्नेर्विमोक इति निर्देशात् विते मुञ्चामीति युष्मच्छब्देनाग्नेः प्रधान- तथा निर्देशाच्च तत्सस्कारता । तथा परिघीनामपि विमोचन प्रहरणार्थ- तया प्राप्तम् । अत उभयार्थत्वेऽप्यभिसस्कारस्य प्रधानत्वम् ॥ 1 जपतीति शेष (रु). 2 परिधिषु ततस्ततो देशात् प्रह्वियमाणेष्विति यावत् । विमुच्यमानेष्विति वचन एष वा अमेर्विमोक इति ब्राह्मणव्या चिख्यासया | परिधियोगे पूर्व युनज्मित्वेति युक्तस्याग्ने इदानीं परिधिविमोके वितेमुञ्चामीति विमोकाभिसन्धा- नमव विमोक इति (रु)